अञ्जना

See also: अञ्जन

Sanskrit

Alternative scripts

Etymology

From the root अञ्ज् (añj, to decorate, prepare, honour, cause).

Pronunciation

Noun

अञ्जना • (añjanā) stemf

  1. a kind of domestic lizard
  2. a fabulous serpent
  3. paint, epecially if cosmetic
  4. a magic ointment
  5. the act of applying ointments or pigments
  6. ink
  7. night
  8. fire

Declension

Feminine ā-stem declension of अञ्जना
singular dual plural
nominative अञ्जना (añjanā) अञ्जने (añjane) अञ्जनाः (añjanāḥ)
accusative अञ्जनाम् (añjanām) अञ्जने (añjane) अञ्जनाः (añjanāḥ)
instrumental अञ्जनया (añjanayā)
अञ्जना¹ (añjanā¹)
अञ्जनाभ्याम् (añjanābhyām) अञ्जनाभिः (añjanābhiḥ)
dative अञ्जनायै (añjanāyai) अञ्जनाभ्याम् (añjanābhyām) अञ्जनाभ्यः (añjanābhyaḥ)
ablative अञ्जनायाः (añjanāyāḥ)
अञ्जनायै² (añjanāyai²)
अञ्जनाभ्याम् (añjanābhyām) अञ्जनाभ्यः (añjanābhyaḥ)
genitive अञ्जनायाः (añjanāyāḥ)
अञ्जनायै² (añjanāyai²)
अञ्जनयोः (añjanayoḥ) अञ्जनानाम् (añjanānām)
locative अञ्जनायाम् (añjanāyām) अञ्जनयोः (añjanayoḥ) अञ्जनासु (añjanāsu)
vocative अञ्जने (añjane) अञ्जने (añjane) अञ्जनाः (añjanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

  • आंजनेय (āṃjaneya), आञ्जनेय (āñjaneya, son of Añjanā (ie, Hanuman))
  • अञ्जनाधिका (añjanādhikā, a species of lizard)
  • अञ्जनाम्भस् (añjanāmbhas, eyewater)

References