अट्ट

Sanskrit

Alternative scripts

Etymology

Possibly borrowed from Dravidian.

Pronunciation

Adjective

अट्ट • (aṭṭa) stem

  1. high

Noun

अट्ट • (aṭṭa) stemm

  1. tower
  2. watchtower

Declension

Masculine a-stem declension of अट्ट
singular dual plural
nominative अट्टः (aṭṭaḥ) अट्टौ (aṭṭau)
अट्टा¹ (aṭṭā¹)
अट्टाः (aṭṭāḥ)
अट्टासः¹ (aṭṭāsaḥ¹)
accusative अट्टम् (aṭṭam) अट्टौ (aṭṭau)
अट्टा¹ (aṭṭā¹)
अट्टान् (aṭṭān)
instrumental अट्टेन (aṭṭena) अट्टाभ्याम् (aṭṭābhyām) अट्टैः (aṭṭaiḥ)
अट्टेभिः¹ (aṭṭebhiḥ¹)
dative अट्टाय (aṭṭāya) अट्टाभ्याम् (aṭṭābhyām) अट्टेभ्यः (aṭṭebhyaḥ)
ablative अट्टात् (aṭṭāt) अट्टाभ्याम् (aṭṭābhyām) अट्टेभ्यः (aṭṭebhyaḥ)
genitive अट्टस्य (aṭṭasya) अट्टयोः (aṭṭayoḥ) अट्टानाम् (aṭṭānām)
locative अट्टे (aṭṭe) अट्टयोः (aṭṭayoḥ) अट्टेषु (aṭṭeṣu)
vocative अट्ट (aṭṭa) अट्टौ (aṭṭau)
अट्टा¹ (aṭṭā¹)
अट्टाः (aṭṭāḥ)
अट्टासः¹ (aṭṭāsaḥ¹)
  • ¹Vedic

Derived terms

Descendants

  • Pali: aṭṭa
  • Prakrit: 𑀅𑀝𑁆𑀝 (aṭṭa)
    • Central:
      • Sauraseni Prakrit:
        • Hindustani: aṭṭā, aṭā, aṭiyā
          • Hindi: अट्टा, अटा, अटिया
          • Urdu: اٹَّہ, اٹَہ, اٹِیَہ
    • Eastern:
      • Magadhi Prakrit:
        • Assamese: আটি (ati), আটিয়া (atia)
    • Northern:
      • Khasa Prakrit:
        • Central Pahari:
          • Kumaoni: आट (āṭ), आटि (āṭi)
        • Eastern Pahari:
    • Southern:
    • Western:
      • Sauraseni Prakrit:
        • Gujarati: આટ (āṭa)

References