अट्टालिका

Hindi

Etymology

Learned borrowing from Sanskrit अट्टालिका (aṭṭālikā). Doublet of अटारी (aṭārī), a tadbhava.

Pronunciation

  • (Delhi) IPA(key): /əʈ.ʈɑː.lɪ.kɑː/, [ɐʈ̚.ʈäː.lɪ.käː]

Noun

अट्टालिका • (aṭṭālikāf

  1. a palace, a large building
    Synonyms: महल (mahal), प्रासाद (prāsād)
  2. an attic
    Synonym: अटारी (aṭārī)

Declension

Declension of अट्टालिका (fem ā-stem)
singular plural
direct अट्टालिका
aṭṭālikā
अट्टालिकाएँ
aṭṭālikāẽ
oblique अट्टालिका
aṭṭālikā
अट्टालिकाओं
aṭṭālikāõ
vocative अट्टालिका
aṭṭālikā
अट्टालिकाओ
aṭṭālikāo

References

Sanskrit

Alternative scripts

Etymology

From अट्टाल (aṭṭāla) +‎ -इका (-ikā). Ultimately from अट्ट (aṭṭa).

Pronunciation

  • (Vedic) IPA(key): /ɐʈ.ʈɑː.li.kɑː/, [ɐʈ̚.ʈɑː.li.kɑː]
  • (Classical Sanskrit) IPA(key): /ɐʈ.ʈɑː.l̪i.kɑː/, [ɐʈ̚.ʈɑː.l̪i.kɑː]

Noun

अट्टालिका • (aṭṭālikā) stemf

  1. an attic
  2. a palace

Declension

Feminine ā-stem declension of अट्टालिका
singular dual plural
nominative अट्टालिका (aṭṭālikā) अट्टालिके (aṭṭālike) अट्टालिकाः (aṭṭālikāḥ)
accusative अट्टालिकाम् (aṭṭālikām) अट्टालिके (aṭṭālike) अट्टालिकाः (aṭṭālikāḥ)
instrumental अट्टालिकया (aṭṭālikayā)
अट्टालिका¹ (aṭṭālikā¹)
अट्टालिकाभ्याम् (aṭṭālikābhyām) अट्टालिकाभिः (aṭṭālikābhiḥ)
dative अट्टालिकायै (aṭṭālikāyai) अट्टालिकाभ्याम् (aṭṭālikābhyām) अट्टालिकाभ्यः (aṭṭālikābhyaḥ)
ablative अट्टालिकायाः (aṭṭālikāyāḥ)
अट्टालिकायै² (aṭṭālikāyai²)
अट्टालिकाभ्याम् (aṭṭālikābhyām) अट्टालिकाभ्यः (aṭṭālikābhyaḥ)
genitive अट्टालिकायाः (aṭṭālikāyāḥ)
अट्टालिकायै² (aṭṭālikāyai²)
अट्टालिकयोः (aṭṭālikayoḥ) अट्टालिकानाम् (aṭṭālikānām)
locative अट्टालिकायाम् (aṭṭālikāyām) अट्टालिकयोः (aṭṭālikayoḥ) अट्टालिकासु (aṭṭālikāsu)
vocative अट्टालिके (aṭṭālike) अट्टालिके (aṭṭālike) अट्टालिकाः (aṭṭālikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References