अत्तव्य
Sanskrit
Alternative scripts
Alternative scripts
- অত্তৱ্য (Assamese script)
- ᬅᬢ᭄ᬢᬯ᭄ᬬ (Balinese script)
- অত্তব্য (Bengali script)
- 𑰀𑰝𑰿𑰝𑰪𑰿𑰧 (Bhaiksuki script)
- 𑀅𑀢𑁆𑀢𑀯𑁆𑀬 (Brahmi script)
- အတ္တဝျ (Burmese script)
- અત્તવ્ય (Gujarati script)
- ਅਤ੍ਤਵ੍ਯ (Gurmukhi script)
- 𑌅𑌤𑍍𑌤𑌵𑍍𑌯 (Grantha script)
- ꦄꦠ꧀ꦠꦮꦾ (Javanese script)
- 𑂃𑂞𑂹𑂞𑂫𑂹𑂨 (Kaithi script)
- ಅತ್ತವ್ಯ (Kannada script)
- អត្តវ្យ (Khmer script)
- ອຕ຺ຕວ຺ຍ (Lao script)
- അത്തവ്യ (Malayalam script)
- ᠠᢠᢠᠠᠸᠶᠠ (Manchu script)
- 𑘀𑘝𑘿𑘝𑘪𑘿𑘧 (Modi script)
- ᠠᢐᢐᠠᠧᠶᠠ (Mongolian script)
- 𑦠𑦽𑧠𑦽𑧊𑧠𑧇 (Nandinagari script)
- 𑐀𑐟𑑂𑐟𑐰𑑂𑐫 (Newa script)
- ଅତ୍ତଵ୍ଯ (Odia script)
- ꢂꢡ꣄ꢡꢮ꣄ꢫ (Saurashtra script)
- 𑆃𑆠𑇀𑆠𑆮𑇀𑆪 (Sharada script)
- 𑖀𑖝𑖿𑖝𑖪𑖿𑖧 (Siddham script)
- අත්තව්ය (Sinhalese script)
- 𑩐𑩫 𑪙𑩫𑩾 𑪙𑩻 (Soyombo script)
- 𑚀𑚙𑚶𑚙𑚦𑚶𑚣 (Takri script)
- அத்தவ்ய (Tamil script)
- అత్తవ్య (Telugu script)
- อตฺตวฺย (Thai script)
- ཨ་ཏྟ་ཝྱ (Tibetan script)
- 𑒁𑒞𑓂𑒞𑒫𑓂𑒨 (Tirhuta script)
- 𑨀𑨙𑩇𑨙𑨭𑩇𑨪 (Zanabazar Square script)
Etymology
From the root अद् (ad, “to eat”).
Pronunciation
- (Vedic) IPA(key): /ɐt.tɐ́ʋ.jɐ/, [ɐt̚.tɐ́ʋ.jɐ]
- (Classical Sanskrit) IPA(key): /ɐt̪.t̪ɐʋ.jɐ/, [ɐt̪̚.t̪ɐʋ.jɐ]
Adjective
अत्तव्य • (attávya)
- fit to be eaten
- eatable, edible
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अत्तव्यः (attávyaḥ) | अत्तव्यौ (attávyau) अत्तव्या¹ (attávyā¹) |
अत्तव्याः (attávyāḥ) अत्तव्यासः¹ (attávyāsaḥ¹) |
| accusative | अत्तव्यम् (attávyam) | अत्तव्यौ (attávyau) अत्तव्या¹ (attávyā¹) |
अत्तव्यान् (attávyān) |
| instrumental | अत्तव्येन (attávyena) | अत्तव्याभ्याम् (attávyābhyām) | अत्तव्यैः (attávyaiḥ) अत्तव्येभिः¹ (attávyebhiḥ¹) |
| dative | अत्तव्याय (attávyāya) | अत्तव्याभ्याम् (attávyābhyām) | अत्तव्येभ्यः (attávyebhyaḥ) |
| ablative | अत्तव्यात् (attávyāt) | अत्तव्याभ्याम् (attávyābhyām) | अत्तव्येभ्यः (attávyebhyaḥ) |
| genitive | अत्तव्यस्य (attávyasya) | अत्तव्ययोः (attávyayoḥ) | अत्तव्यानाम् (attávyānām) |
| locative | अत्तव्ये (attávye) | अत्तव्ययोः (attávyayoḥ) | अत्तव्येषु (attávyeṣu) |
| vocative | अत्तव्य (áttavya) | अत्तव्यौ (áttavyau) अत्तव्या¹ (áttavyā¹) |
अत्तव्याः (áttavyāḥ) अत्तव्यासः¹ (áttavyāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | अत्तव्या (attávyā) | अत्तव्ये (attávye) | अत्तव्याः (attávyāḥ) |
| accusative | अत्तव्याम् (attávyām) | अत्तव्ये (attávye) | अत्तव्याः (attávyāḥ) |
| instrumental | अत्तव्यया (attávyayā) अत्तव्या¹ (attávyā¹) |
अत्तव्याभ्याम् (attávyābhyām) | अत्तव्याभिः (attávyābhiḥ) |
| dative | अत्तव्यायै (attávyāyai) | अत्तव्याभ्याम् (attávyābhyām) | अत्तव्याभ्यः (attávyābhyaḥ) |
| ablative | अत्तव्यायाः (attávyāyāḥ) अत्तव्यायै² (attávyāyai²) |
अत्तव्याभ्याम् (attávyābhyām) | अत्तव्याभ्यः (attávyābhyaḥ) |
| genitive | अत्तव्यायाः (attávyāyāḥ) अत्तव्यायै² (attávyāyai²) |
अत्तव्ययोः (attávyayoḥ) | अत्तव्यानाम् (attávyānām) |
| locative | अत्तव्यायाम् (attávyāyām) | अत्तव्ययोः (attávyayoḥ) | अत्तव्यासु (attávyāsu) |
| vocative | अत्तव्ये (áttavye) | अत्तव्ये (áttavye) | अत्तव्याः (áttavyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | अत्तव्यम् (attavyam) | अत्तव्ये (attavye) | अत्तव्यानि (attavyāni) अत्तव्या¹ (attavyā¹) |
| accusative | अत्तव्यम् (attavyam) | अत्तव्ये (attavye) | अत्तव्यानि (attavyāni) अत्तव्या¹ (attavyā¹) |
| instrumental | अत्तव्येन (attavyena) | अत्तव्याभ्याम् (attavyābhyām) | अत्तव्यैः (attavyaiḥ) अत्तव्येभिः¹ (attavyebhiḥ¹) |
| dative | अत्तव्याय (attavyāya) | अत्तव्याभ्याम् (attavyābhyām) | अत्तव्येभ्यः (attavyebhyaḥ) |
| ablative | अत्तव्यात् (attavyāt) | अत्तव्याभ्याम् (attavyābhyām) | अत्तव्येभ्यः (attavyebhyaḥ) |
| genitive | अत्तव्यस्य (attavyasya) | अत्तव्ययोः (attavyayoḥ) | अत्तव्यानाम् (attavyānām) |
| locative | अत्तव्ये (attavye) | अत्तव्ययोः (attavyayoḥ) | अत्तव्येषु (attavyeṣu) |
| vocative | अत्तव्य (attavya) | अत्तव्ये (attavye) | अत्तव्यानि (attavyāni) अत्तव्या¹ (attavyā¹) |
- ¹Vedic
References
- Monier Williams (1899) “अत्तव्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0017.
- Arthur Anthony Macdonell (1893) “अत्तव्य”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press