अदनीय

Sanskrit

Alternative scripts

Etymology

From the root अद् (ad, to eat).

Pronunciation

Adjective

अदनीय • (adanīya)

  1. to be eaten
  2. what may be eaten

Declension

Masculine a-stem declension of अदनीय
singular dual plural
nominative अदनीयः (adanīyaḥ) अदनीयौ (adanīyau)
अदनीया¹ (adanīyā¹)
अदनीयाः (adanīyāḥ)
अदनीयासः¹ (adanīyāsaḥ¹)
accusative अदनीयम् (adanīyam) अदनीयौ (adanīyau)
अदनीया¹ (adanīyā¹)
अदनीयान् (adanīyān)
instrumental अदनीयेन (adanīyena) अदनीयाभ्याम् (adanīyābhyām) अदनीयैः (adanīyaiḥ)
अदनीयेभिः¹ (adanīyebhiḥ¹)
dative अदनीयाय (adanīyāya) अदनीयाभ्याम् (adanīyābhyām) अदनीयेभ्यः (adanīyebhyaḥ)
ablative अदनीयात् (adanīyāt) अदनीयाभ्याम् (adanīyābhyām) अदनीयेभ्यः (adanīyebhyaḥ)
genitive अदनीयस्य (adanīyasya) अदनीययोः (adanīyayoḥ) अदनीयानाम् (adanīyānām)
locative अदनीये (adanīye) अदनीययोः (adanīyayoḥ) अदनीयेषु (adanīyeṣu)
vocative अदनीय (adanīya) अदनीयौ (adanīyau)
अदनीया¹ (adanīyā¹)
अदनीयाः (adanīyāḥ)
अदनीयासः¹ (adanīyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अदनिया
singular dual plural
nominative अदनिया (adaniyā) अदनिये (adaniye) अदनियाः (adaniyāḥ)
accusative अदनियाम् (adaniyām) अदनिये (adaniye) अदनियाः (adaniyāḥ)
instrumental अदनियया (adaniyayā)
अदनिया¹ (adaniyā¹)
अदनियाभ्याम् (adaniyābhyām) अदनियाभिः (adaniyābhiḥ)
dative अदनियायै (adaniyāyai) अदनियाभ्याम् (adaniyābhyām) अदनियाभ्यः (adaniyābhyaḥ)
ablative अदनियायाः (adaniyāyāḥ)
अदनियायै² (adaniyāyai²)
अदनियाभ्याम् (adaniyābhyām) अदनियाभ्यः (adaniyābhyaḥ)
genitive अदनियायाः (adaniyāyāḥ)
अदनियायै² (adaniyāyai²)
अदनिययोः (adaniyayoḥ) अदनियानाम् (adaniyānām)
locative अदनियायाम् (adaniyāyām) अदनिययोः (adaniyayoḥ) अदनियासु (adaniyāsu)
vocative अदनिये (adaniye) अदनिये (adaniye) अदनियाः (adaniyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अदनीय
singular dual plural
nominative अदनीयम् (adanīyam) अदनीये (adanīye) अदनीयानि (adanīyāni)
अदनीया¹ (adanīyā¹)
accusative अदनीयम् (adanīyam) अदनीये (adanīye) अदनीयानि (adanīyāni)
अदनीया¹ (adanīyā¹)
instrumental अदनीयेन (adanīyena) अदनीयाभ्याम् (adanīyābhyām) अदनीयैः (adanīyaiḥ)
अदनीयेभिः¹ (adanīyebhiḥ¹)
dative अदनीयाय (adanīyāya) अदनीयाभ्याम् (adanīyābhyām) अदनीयेभ्यः (adanīyebhyaḥ)
ablative अदनीयात् (adanīyāt) अदनीयाभ्याम् (adanīyābhyām) अदनीयेभ्यः (adanīyebhyaḥ)
genitive अदनीयस्य (adanīyasya) अदनीययोः (adanīyayoḥ) अदनीयानाम् (adanīyānām)
locative अदनीये (adanīye) अदनीययोः (adanīyayoḥ) अदनीयेषु (adanīyeṣu)
vocative अदनीय (adanīya) अदनीये (adanīye) अदनीयानि (adanīyāni)
अदनीया¹ (adanīyā¹)
  • ¹Vedic

References