अदाक्षिण्य

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ दाक्षिण्य (dākṣiṇya).

Pronunciation

Noun

अदाक्षिण्य • (adākṣiṇya) stemn

  1. incivility, impoliteness

Declension

Neuter a-stem declension of अदाक्षिण्य
singular dual plural
nominative अदाक्षिण्यम् (adākṣiṇyam) अदाक्षिण्ये (adākṣiṇye) अदाक्षिण्यानि (adākṣiṇyāni)
अदाक्षिण्या¹ (adākṣiṇyā¹)
accusative अदाक्षिण्यम् (adākṣiṇyam) अदाक्षिण्ये (adākṣiṇye) अदाक्षिण्यानि (adākṣiṇyāni)
अदाक्षिण्या¹ (adākṣiṇyā¹)
instrumental अदाक्षिण्येन (adākṣiṇyena) अदाक्षिण्याभ्याम् (adākṣiṇyābhyām) अदाक्षिण्यैः (adākṣiṇyaiḥ)
अदाक्षिण्येभिः¹ (adākṣiṇyebhiḥ¹)
dative अदाक्षिण्याय (adākṣiṇyāya) अदाक्षिण्याभ्याम् (adākṣiṇyābhyām) अदाक्षिण्येभ्यः (adākṣiṇyebhyaḥ)
ablative अदाक्षिण्यात् (adākṣiṇyāt) अदाक्षिण्याभ्याम् (adākṣiṇyābhyām) अदाक्षिण्येभ्यः (adākṣiṇyebhyaḥ)
genitive अदाक्षिण्यस्य (adākṣiṇyasya) अदाक्षिण्ययोः (adākṣiṇyayoḥ) अदाक्षिण्यानाम् (adākṣiṇyānām)
locative अदाक्षिण्ये (adākṣiṇye) अदाक्षिण्ययोः (adākṣiṇyayoḥ) अदाक्षिण्येषु (adākṣiṇyeṣu)
vocative अदाक्षिण्य (adākṣiṇya) अदाक्षिण्ये (adākṣiṇye) अदाक्षिण्यानि (adākṣiṇyāni)
अदाक्षिण्या¹ (adākṣiṇyā¹)
  • ¹Vedic

References