अदृष्ट
Sanskrit
Alternative scripts
Alternative scripts
- অদৃষ্ট (Assamese script)
- ᬅᬤᬺᬱ᭄ᬝ (Balinese script)
- অদৃষ্ট (Bengali script)
- 𑰀𑰟𑰴𑰬𑰿𑰘 (Bhaiksuki script)
- 𑀅𑀤𑀾𑀱𑁆𑀝 (Brahmi script)
- အဒၖၑ္ဋ (Burmese script)
- અદૃષ્ટ (Gujarati script)
- ਅਦ੍ਰਸ਼੍ਟ (Gurmukhi script)
- 𑌅𑌦𑍃𑌷𑍍𑌟 (Grantha script)
- ꦄꦢꦽꦰ꧀ꦛ (Javanese script)
- 𑂃𑂠𑃂𑂭𑂹𑂗 (Kaithi script)
- ಅದೃಷ್ಟ (Kannada script)
- អទ្ឫឞ្ដ (Khmer script)
- ອທ຺ຣິຩ຺ຏ (Lao script)
- അദൃഷ്ട (Malayalam script)
- ᠠᡩᡵᡳᢢᢞᠠ (Manchu script)
- 𑘀𑘟𑘵𑘬𑘿𑘘 (Modi script)
- ᠠᢑᠷᠢᢔᢌᠠ᠋ (Mongolian script)
- 𑦠𑦿𑧖𑧌𑧠𑦸 (Nandinagari script)
- 𑐀𑐡𑐺𑐲𑑂𑐚 (Newa script)
- ଅଦୃଷ୍ଟ (Odia script)
- ꢂꢣꢺꢰ꣄ꢜ (Saurashtra script)
- 𑆃𑆢𑆸𑆰𑇀𑆛 (Sharada script)
- 𑖀𑖟𑖴𑖬𑖿𑖘 (Siddham script)
- අදෘෂ්ට (Sinhalese script)
- 𑩐𑩭𑩙𑪀 𑪙𑩦 (Soyombo script)
- 𑚀𑚛𑚶𑚔 (Takri script)
- அத்³ரிஷ்ட (Tamil script)
- అదృష్ట (Telugu script)
- อทฺฤษฺฏ (Thai script)
- ཨ་དྲྀ་ཥྚ (Tibetan script)
- 𑒁𑒠𑒵𑒭𑓂𑒙 (Tirhuta script)
- 𑨀𑨛𑨼𑨉𑨯𑩇𑨔 (Zanabazar Square script)
Etymology
अ- (a-, “not”) + दृष्ट (dṛṣṭa, “seen”).
Pronunciation
- (Vedic) IPA(key): /ɐ.dr̩ʂ.ʈɐ/
- (Classical Sanskrit) IPA(key): /ɐ.d̪r̩ʂ.ʈɐ/
Adjective
अदृष्ट • (adṛṣṭa)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अदृष्टः (adṛṣṭaḥ) | अदृष्टौ (adṛṣṭau) | अदृष्टाः (adṛṣṭāḥ) |
| accusative | अदृष्टम् (adṛṣṭam) | अदृष्टौ (adṛṣṭau) | अदृष्टान् (adṛṣṭān) |
| instrumental | अदृष्टेन (adṛṣṭena) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टैः (adṛṣṭaiḥ) |
| dative | अदृष्टाय (adṛṣṭāya) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टेभ्यः (adṛṣṭebhyaḥ) |
| ablative | अदृष्टात् (adṛṣṭāt) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टेभ्यः (adṛṣṭebhyaḥ) |
| genitive | अदृष्टस्य (adṛṣṭasya) | अदृष्टयोः (adṛṣṭayoḥ) | अदृष्टानाम् (adṛṣṭānām) |
| locative | अदृष्टे (adṛṣṭe) | अदृष्टयोः (adṛṣṭayoḥ) | अदृष्टेषु (adṛṣṭeṣu) |
| vocative | अदृष्ट (adṛṣṭa) | अदृष्टौ (adṛṣṭau) | अदृष्टाः (adṛṣṭāḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | अदृष्टा (adṛṣṭā) | अदृष्टे (adṛṣṭe) | अदृष्टाः (adṛṣṭāḥ) |
| accusative | अदृष्टाम् (adṛṣṭām) | अदृष्टे (adṛṣṭe) | अदृष्टाः (adṛṣṭāḥ) |
| instrumental | अदृष्टया (adṛṣṭayā) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टाभिः (adṛṣṭābhiḥ) |
| dative | अदृष्टायै (adṛṣṭāyai) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टाभ्यः (adṛṣṭābhyaḥ) |
| ablative | अदृष्टायाः (adṛṣṭāyāḥ) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टाभ्यः (adṛṣṭābhyaḥ) |
| genitive | अदृष्टायाः (adṛṣṭāyāḥ) | अदृष्टयोः (adṛṣṭayoḥ) | अदृष्टानाम् (adṛṣṭānām) |
| locative | अदृष्टायाम् (adṛṣṭāyām) | अदृष्टयोः (adṛṣṭayoḥ) | अदृष्टासु (adṛṣṭāsu) |
| vocative | अदृष्टे (adṛṣṭe) | अदृष्टे (adṛṣṭe) | अदृष्टाः (adṛṣṭāḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | अदृष्टम् (adṛṣṭam) | अदृष्टे (adṛṣṭe) | अदृष्टानि (adṛṣṭāni) |
| accusative | अदृष्टम् (adṛṣṭam) | अदृष्टे (adṛṣṭe) | अदृष्टानि (adṛṣṭāni) |
| instrumental | अदृष्टेन (adṛṣṭena) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टैः (adṛṣṭaiḥ) |
| dative | अदृष्टाय (adṛṣṭāya) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टेभ्यः (adṛṣṭebhyaḥ) |
| ablative | अदृष्टात् (adṛṣṭāt) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टेभ्यः (adṛṣṭebhyaḥ) |
| genitive | अदृष्टस्य (adṛṣṭasya) | अदृष्टयोः (adṛṣṭayoḥ) | अदृष्टानाम् (adṛṣṭānām) |
| locative | अदृष्टे (adṛṣṭe) | अदृष्टयोः (adṛṣṭayoḥ) | अदृष्टेषु (adṛṣṭeṣu) |
| vocative | अदृष्ट (adṛṣṭa) | अदृष्टे (adṛṣṭe) | अदृष्टानि (adṛṣṭāni) |
Noun
अदृष्ट • (adṛṣṭa) stem, m
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अदृष्टः (adṛṣṭaḥ) | अदृष्टौ (adṛṣṭau) | अदृष्टाः (adṛṣṭāḥ) |
| accusative | अदृष्टम् (adṛṣṭam) | अदृष्टौ (adṛṣṭau) | अदृष्टान् (adṛṣṭān) |
| instrumental | अदृष्टेन (adṛṣṭena) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टैः (adṛṣṭaiḥ) |
| dative | अदृष्टाय (adṛṣṭāya) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टेभ्यः (adṛṣṭebhyaḥ) |
| ablative | अदृष्टात् (adṛṣṭāt) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टेभ्यः (adṛṣṭebhyaḥ) |
| genitive | अदृष्टस्य (adṛṣṭasya) | अदृष्टयोः (adṛṣṭayoḥ) | अदृष्टानाम् (adṛṣṭānām) |
| locative | अदृष्टे (adṛṣṭe) | अदृष्टयोः (adṛṣṭayoḥ) | अदृष्टेषु (adṛṣṭeṣu) |
| vocative | अदृष्ट (adṛṣṭa) | अदृष्टौ (adṛṣṭau) | अदृष्टाः (adṛṣṭāḥ) |
Noun
अदृष्ट • (adṛṣṭa) stem, n
- unforeseen calamity
- that which is imperceptible
- karma
- destiny, fortune
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अदृष्टम् (adṛṣṭam) | अदृष्टे (adṛṣṭe) | अदृष्टानि (adṛṣṭāni) |
| accusative | अदृष्टम् (adṛṣṭam) | अदृष्टे (adṛṣṭe) | अदृष्टानि (adṛṣṭāni) |
| instrumental | अदृष्टेन (adṛṣṭena) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टैः (adṛṣṭaiḥ) |
| dative | अदृष्टाय (adṛṣṭāya) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टेभ्यः (adṛṣṭebhyaḥ) |
| ablative | अदृष्टात् (adṛṣṭāt) | अदृष्टाभ्याम् (adṛṣṭābhyām) | अदृष्टेभ्यः (adṛṣṭebhyaḥ) |
| genitive | अदृष्टस्य (adṛṣṭasya) | अदृष्टयोः (adṛṣṭayoḥ) | अदृष्टानाम् (adṛṣṭānām) |
| locative | अदृष्टे (adṛṣṭe) | अदृष्टयोः (adṛṣṭayoḥ) | अदृष्टेषु (adṛṣṭeṣu) |
| vocative | अदृष्ट (adṛṣṭa) | अदृष्टे (adṛṣṭe) | अदृष्टानि (adṛṣṭāni) |
Descendants
- Prakrit: 𑀅𑀤𑁆𑀤𑀺𑀝𑁆𑀞 (addiṭṭha)
- Gujarati: અદીઠ (adīṭh), અદીઠું (adīṭhũ)
- Hindustani: adīṭha
- Hindi: अदीठ
- Urdu: اَدِیٹھَ
- Sinhalese: අදිටු (adiṭu)
References
- Monier Williams (1899) “अदृष्ट”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0018/3.
- Turner, Ralph Lilley (1969–1985) “adṛṣṭa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press