अद्वैत

Hindi

Etymology

Borrowed from Sanskrit अद्वैत (ádvaita, not dual).

Pronunciation

  • (Delhi) IPA(key): /əd̪.ʋɛːt̪/, [ɐd̪.wɛːt̪]
  • Audio:(file)

Noun

अद्वैत • (advaitm (Urdu spelling ادویت)

  1. absolute oneness, one without a second, non-duality
  2. monism

Declension

Declension of अद्वैत (masc cons-stem)
singular plural
direct अद्वैत
advait
अद्वैत
advait
oblique अद्वैत
advait
अद्वैतों
advaitõ
vocative अद्वैत
advait
अद्वैतो
advaito

Proper noun

अद्वैत • (advaitm (Urdu spelling ادویت)

  1. (Hinduism) advaita vedanta (a branch of Hinduism)

Declension

Declension of अद्वैत (sg-only masc cons-stem)
singular
direct अद्वैत
advait
oblique अद्वैत
advait
vocative अद्वैत
advait

References

Sanskrit

Alternative scripts

Etymology

Compound of अ- (a-, not) +‎ द्वैत (dvaita, dual).

Pronunciation

Adjective

अद्वैत • (ádvaita) stem

  1. non-dual (ŚBr., etc.)
  2. unrivalled
  3. unique

Declension

Masculine a-stem declension of अद्वैत
singular dual plural
nominative अद्वैतः (ádvaitaḥ) अद्वैतौ (ádvaitau)
अद्वैता¹ (ádvaitā¹)
अद्वैताः (ádvaitāḥ)
अद्वैतासः¹ (ádvaitāsaḥ¹)
accusative अद्वैतम् (ádvaitam) अद्वैतौ (ádvaitau)
अद्वैता¹ (ádvaitā¹)
अद्वैतान् (ádvaitān)
instrumental अद्वैतेन (ádvaitena) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतैः (ádvaitaiḥ)
अद्वैतेभिः¹ (ádvaitebhiḥ¹)
dative अद्वैताय (ádvaitāya) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतेभ्यः (ádvaitebhyaḥ)
ablative अद्वैतात् (ádvaitāt) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतेभ्यः (ádvaitebhyaḥ)
genitive अद्वैतस्य (ádvaitasya) अद्वैतयोः (ádvaitayoḥ) अद्वैतानाम् (ádvaitānām)
locative अद्वैते (ádvaite) अद्वैतयोः (ádvaitayoḥ) अद्वैतेषु (ádvaiteṣu)
vocative अद्वैत (ádvaita) अद्वैतौ (ádvaitau)
अद्वैता¹ (ádvaitā¹)
अद्वैताः (ádvaitāḥ)
अद्वैतासः¹ (ádvaitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अद्वैता
singular dual plural
nominative अद्वैता (ádvaitā) अद्वैते (ádvaite) अद्वैताः (ádvaitāḥ)
accusative अद्वैताम् (ádvaitām) अद्वैते (ádvaite) अद्वैताः (ádvaitāḥ)
instrumental अद्वैतया (ádvaitayā)
अद्वैता¹ (ádvaitā¹)
अद्वैताभ्याम् (ádvaitābhyām) अद्वैताभिः (ádvaitābhiḥ)
dative अद्वैतायै (ádvaitāyai) अद्वैताभ्याम् (ádvaitābhyām) अद्वैताभ्यः (ádvaitābhyaḥ)
ablative अद्वैतायाः (ádvaitāyāḥ)
अद्वैतायै² (ádvaitāyai²)
अद्वैताभ्याम् (ádvaitābhyām) अद्वैताभ्यः (ádvaitābhyaḥ)
genitive अद्वैतायाः (ádvaitāyāḥ)
अद्वैतायै² (ádvaitāyai²)
अद्वैतयोः (ádvaitayoḥ) अद्वैतानाम् (ádvaitānām)
locative अद्वैतायाम् (ádvaitāyām) अद्वैतयोः (ádvaitayoḥ) अद्वैतासु (ádvaitāsu)
vocative अद्वैते (ádvaite) अद्वैते (ádvaite) अद्वैताः (ádvaitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of अद्वैती
singular dual plural
nominative अद्वैती (ádvaitī) अद्वैत्यौ (ádvaityau)
अद्वैती¹ (ádvaitī¹)
अद्वैत्यः (ádvaityaḥ)
अद्वैतीः¹ (ádvaitīḥ¹)
accusative अद्वैतीम् (ádvaitīm) अद्वैत्यौ (ádvaityau)
अद्वैती¹ (ádvaitī¹)
अद्वैतीः (ádvaitīḥ)
instrumental अद्वैत्या (ádvaityā) अद्वैतीभ्याम् (ádvaitībhyām) अद्वैतीभिः (ádvaitībhiḥ)
dative अद्वैत्यै (ádvaityai) अद्वैतीभ्याम् (ádvaitībhyām) अद्वैतीभ्यः (ádvaitībhyaḥ)
ablative अद्वैत्याः (ádvaityāḥ)
अद्वैत्यै² (ádvaityai²)
अद्वैतीभ्याम् (ádvaitībhyām) अद्वैतीभ्यः (ádvaitībhyaḥ)
genitive अद्वैत्याः (ádvaityāḥ)
अद्वैत्यै² (ádvaityai²)
अद्वैत्योः (ádvaityoḥ) अद्वैतीनाम् (ádvaitīnām)
locative अद्वैत्याम् (ádvaityām) अद्वैत्योः (ádvaityoḥ) अद्वैतीषु (ádvaitīṣu)
vocative अद्वैति (ádvaiti) अद्वैत्यौ (ádvaityau)
अद्वैती¹ (ádvaitī¹)
अद्वैत्यः (ádvaityaḥ)
अद्वैतीः¹ (ádvaitīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अद्वैत
singular dual plural
nominative अद्वैतम् (ádvaitam) अद्वैते (ádvaite) अद्वैतानि (ádvaitāni)
अद्वैता¹ (ádvaitā¹)
accusative अद्वैतम् (ádvaitam) अद्वैते (ádvaite) अद्वैतानि (ádvaitāni)
अद्वैता¹ (ádvaitā¹)
instrumental अद्वैतेन (ádvaitena) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतैः (ádvaitaiḥ)
अद्वैतेभिः¹ (ádvaitebhiḥ¹)
dative अद्वैताय (ádvaitāya) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतेभ्यः (ádvaitebhyaḥ)
ablative अद्वैतात् (ádvaitāt) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतेभ्यः (ádvaitebhyaḥ)
genitive अद्वैतस्य (ádvaitasya) अद्वैतयोः (ádvaitayoḥ) अद्वैतानाम् (ádvaitānām)
locative अद्वैते (ádvaite) अद्वैतयोः (ádvaitayoḥ) अद्वैतेषु (ádvaiteṣu)
vocative अद्वैत (ádvaita) अद्वैते (ádvaite) अद्वैतानि (ádvaitāni)
अद्वैता¹ (ádvaitā¹)
  • ¹Vedic

Noun

अद्वैत • (ádvaita) stemn

  1. non-duality
  2. Advaita, a non dualistic philosophy in Hinduism.

Usage notes

In the instrumental singular अद्वैतेन (ádvaitena), it has the adverbial value of "only".

Declension

Neuter a-stem declension of अद्वैत
singular dual plural
nominative अद्वैतम् (ádvaitam) अद्वैते (ádvaite) अद्वैतानि (ádvaitāni)
अद्वैता¹ (ádvaitā¹)
accusative अद्वैतम् (ádvaitam) अद्वैते (ádvaite) अद्वैतानि (ádvaitāni)
अद्वैता¹ (ádvaitā¹)
instrumental अद्वैतेन (ádvaitena) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतैः (ádvaitaiḥ)
अद्वैतेभिः¹ (ádvaitebhiḥ¹)
dative अद्वैताय (ádvaitāya) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतेभ्यः (ádvaitebhyaḥ)
ablative अद्वैतात् (ádvaitāt) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतेभ्यः (ádvaitebhyaḥ)
genitive अद्वैतस्य (ádvaitasya) अद्वैतयोः (ádvaitayoḥ) अद्वैतानाम् (ádvaitānām)
locative अद्वैते (ádvaite) अद्वैतयोः (ádvaitayoḥ) अद्वैतेषु (ádvaiteṣu)
vocative अद्वैत (ádvaita) अद्वैते (ádvaite) अद्वैतानि (ádvaitāni)
अद्वैता¹ (ádvaitā¹)
  • ¹Vedic

Proper noun

अद्वैत • (ádvaita) stemm or n

  1. epithet of Vishnu
  2. name of an Upanishad

Declension

Masculine a-stem declension of अद्वैत
singular dual plural
nominative अद्वैतः (ádvaitaḥ) अद्वैतौ (ádvaitau)
अद्वैता¹ (ádvaitā¹)
अद्वैताः (ádvaitāḥ)
अद्वैतासः¹ (ádvaitāsaḥ¹)
accusative अद्वैतम् (ádvaitam) अद्वैतौ (ádvaitau)
अद्वैता¹ (ádvaitā¹)
अद्वैतान् (ádvaitān)
instrumental अद्वैतेन (ádvaitena) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतैः (ádvaitaiḥ)
अद्वैतेभिः¹ (ádvaitebhiḥ¹)
dative अद्वैताय (ádvaitāya) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतेभ्यः (ádvaitebhyaḥ)
ablative अद्वैतात् (ádvaitāt) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतेभ्यः (ádvaitebhyaḥ)
genitive अद्वैतस्य (ádvaitasya) अद्वैतयोः (ádvaitayoḥ) अद्वैतानाम् (ádvaitānām)
locative अद्वैते (ádvaite) अद्वैतयोः (ádvaitayoḥ) अद्वैतेषु (ádvaiteṣu)
vocative अद्वैत (ádvaita) अद्वैतौ (ádvaitau)
अद्वैता¹ (ádvaitā¹)
अद्वैताः (ádvaitāḥ)
अद्वैतासः¹ (ádvaitāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of अद्वैत
singular dual plural
nominative अद्वैतम् (ádvaitam) अद्वैते (ádvaite) अद्वैतानि (ádvaitāni)
अद्वैता¹ (ádvaitā¹)
accusative अद्वैतम् (ádvaitam) अद्वैते (ádvaite) अद्वैतानि (ádvaitāni)
अद्वैता¹ (ádvaitā¹)
instrumental अद्वैतेन (ádvaitena) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतैः (ádvaitaiḥ)
अद्वैतेभिः¹ (ádvaitebhiḥ¹)
dative अद्वैताय (ádvaitāya) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतेभ्यः (ádvaitebhyaḥ)
ablative अद्वैतात् (ádvaitāt) अद्वैताभ्याम् (ádvaitābhyām) अद्वैतेभ्यः (ádvaitebhyaḥ)
genitive अद्वैतस्य (ádvaitasya) अद्वैतयोः (ádvaitayoḥ) अद्वैतानाम् (ádvaitānām)
locative अद्वैते (ádvaite) अद्वैतयोः (ádvaitayoḥ) अद्वैतेषु (ádvaiteṣu)
vocative अद्वैत (ádvaita) अद्वैते (ádvaite) अद्वैतानि (ádvaitāni)
अद्वैता¹ (ádvaitā¹)
  • ¹Vedic

References