द्वैत

Sanskrit

Alternative scripts

Etymology

From द्व (dva, two)

Pronunciation

Noun

द्वैत • (dvaitá) stemn

  1. duality
  2. Dvaita, a dualistic philosophy in Hinduism.

Declension

Neuter a-stem declension of द्वैत
singular dual plural
nominative द्वैतम् (dvaitám) द्वैते (dvaité) द्वैतानि (dvaitā́ni)
द्वैता¹ (dvaitā́¹)
accusative द्वैतम् (dvaitám) द्वैते (dvaité) द्वैतानि (dvaitā́ni)
द्वैता¹ (dvaitā́¹)
instrumental द्वैतेन (dvaiténa) द्वैताभ्याम् (dvaitā́bhyām) द्वैतैः (dvaitaíḥ)
द्वैतेभिः¹ (dvaitébhiḥ¹)
dative द्वैताय (dvaitā́ya) द्वैताभ्याम् (dvaitā́bhyām) द्वैतेभ्यः (dvaitébhyaḥ)
ablative द्वैतात् (dvaitā́t) द्वैताभ्याम् (dvaitā́bhyām) द्वैतेभ्यः (dvaitébhyaḥ)
genitive द्वैतस्य (dvaitásya) द्वैतयोः (dvaitáyoḥ) द्वैतानाम् (dvaitā́nām)
locative द्वैते (dvaité) द्वैतयोः (dvaitáyoḥ) द्वैतेषु (dvaitéṣu)
vocative द्वैत (dvaíta) द्वैते (dvaíte) द्वैतानि (dvaítāni)
द्वैता¹ (dvaítā¹)
  • ¹Vedic

Derived terms

  • अद्वैत (ádvaita)
  • द्वैतवाद (dvaitavāda)
  • द्वैतिन् (dvaitin)