अधम

Old Gujarati

Etymology

Borrowed from Sanskrit अधम (adhamá).

Adjective

अधम • (adhama)

  1. base, vile

Descendants

  • Gujarati: અધમ (adham) (perhaps)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *(H)adʰamás, from Proto-Indo-Iranian *(H)adʰamás, from Proto-Indo-European *(H)n̥dʰ-m̥mo-s (lowest), from *(H)n̥dʰí (under, below). Cognate with Latin īnfimus (lowest).

Pronunciation

Adjective

अधम • (adhamá) stem

  1. superlative degree of अधर (ádhara); lowest, very low
  2. worst, vilest

Declension

Masculine a-stem declension of अधम
singular dual plural
nominative अधमः (adhamáḥ) अधमौ (adhamaú)
अधमा¹ (adhamā́¹)
अधमाः (adhamā́ḥ)
अधमासः¹ (adhamā́saḥ¹)
accusative अधमम् (adhamám) अधमौ (adhamaú)
अधमा¹ (adhamā́¹)
अधमान् (adhamā́n)
instrumental अधमेन (adhaména) अधमाभ्याम् (adhamā́bhyām) अधमैः (adhamaíḥ)
अधमेभिः¹ (adhamébhiḥ¹)
dative अधमाय (adhamā́ya) अधमाभ्याम् (adhamā́bhyām) अधमेभ्यः (adhamébhyaḥ)
ablative अधमात् (adhamā́t) अधमाभ्याम् (adhamā́bhyām) अधमेभ्यः (adhamébhyaḥ)
genitive अधमस्य (adhamásya) अधमयोः (adhamáyoḥ) अधमानाम् (adhamā́nām)
locative अधमे (adhamé) अधमयोः (adhamáyoḥ) अधमेषु (adhaméṣu)
vocative अधम (ádhama) अधमौ (ádhamau)
अधमा¹ (ádhamā¹)
अधमाः (ádhamāḥ)
अधमासः¹ (ádhamāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अधमा
singular dual plural
nominative अधमा (adhamā́) अधमे (adhamé) अधमाः (adhamā́ḥ)
accusative अधमाम् (adhamā́m) अधमे (adhamé) अधमाः (adhamā́ḥ)
instrumental अधमया (adhamáyā)
अधमा¹ (adhamā́¹)
अधमाभ्याम् (adhamā́bhyām) अधमाभिः (adhamā́bhiḥ)
dative अधमायै (adhamā́yai) अधमाभ्याम् (adhamā́bhyām) अधमाभ्यः (adhamā́bhyaḥ)
ablative अधमायाः (adhamā́yāḥ)
अधमायै² (adhamā́yai²)
अधमाभ्याम् (adhamā́bhyām) अधमाभ्यः (adhamā́bhyaḥ)
genitive अधमायाः (adhamā́yāḥ)
अधमायै² (adhamā́yai²)
अधमयोः (adhamáyoḥ) अधमानाम् (adhamā́nām)
locative अधमायाम् (adhamā́yām) अधमयोः (adhamáyoḥ) अधमासु (adhamā́su)
vocative अधमे (ádhame) अधमे (ádhame) अधमाः (ádhamāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अधम
singular dual plural
nominative अधमम् (adhamám) अधमे (adhamé) अधमानि (adhamā́ni)
अधमा¹ (adhamā́¹)
accusative अधमम् (adhamám) अधमे (adhamé) अधमानि (adhamā́ni)
अधमा¹ (adhamā́¹)
instrumental अधमेन (adhaména) अधमाभ्याम् (adhamā́bhyām) अधमैः (adhamaíḥ)
अधमेभिः¹ (adhamébhiḥ¹)
dative अधमाय (adhamā́ya) अधमाभ्याम् (adhamā́bhyām) अधमेभ्यः (adhamébhyaḥ)
ablative अधमात् (adhamā́t) अधमाभ्याम् (adhamā́bhyām) अधमेभ्यः (adhamébhyaḥ)
genitive अधमस्य (adhamásya) अधमयोः (adhamáyoḥ) अधमानाम् (adhamā́nām)
locative अधमे (adhamé) अधमयोः (adhamáyoḥ) अधमेषु (adhaméṣu)
vocative अधम (ádhama) अधमे (ádhame) अधमानि (ádhamāni)
अधमा¹ (ádhamā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “अधम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 19, column 3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 66
  • Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, page 11
  • Hellwig, Oliver (2010–2025) “adhama”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.