अधिनायक

Hindi

Etymology

Borrowed from Sanskrit अधिनायक (adhināyaka)

Pronunciation

  • (Delhi) IPA(key): /ə.d̪ʱɪ.nɑː.jək/, [ɐ.d̪ʱɪ.näː.jɐk]
  • Audio:(file)

Noun

अधिनायक • (adhināyakm

  1. supreme leader, dictator
    Synonym: तानाशाह (tānāśāh)

Declension

Declension of अधिनायक (masc cons-stem)
singular plural
direct अधिनायक
adhināyak
अधिनायक
adhināyak
oblique अधिनायक
adhināyak
अधिनायकों
adhināyakõ
vocative अधिनायक
adhināyak
अधिनायको
adhināyako

Derived terms

  • अधिनायकवाद (adhināyakvād)

References

Sanskrit

Alternative scripts

Etymology

Compound of अधि (adhi, over, above) +‎ नायक (nāyaka, leader)

Pronunciation

Noun

अधिनायक • (adhināyaka) stemm

  1. supreme leader

Declension

Masculine a-stem declension of अधिनायक
singular dual plural
nominative अधिनायकः (adhināyakaḥ) अधिनायकौ (adhināyakau)
अधिनायका¹ (adhināyakā¹)
अधिनायकाः (adhināyakāḥ)
अधिनायकासः¹ (adhināyakāsaḥ¹)
accusative अधिनायकम् (adhināyakam) अधिनायकौ (adhināyakau)
अधिनायका¹ (adhināyakā¹)
अधिनायकान् (adhināyakān)
instrumental अधिनायकेन (adhināyakena) अधिनायकाभ्याम् (adhināyakābhyām) अधिनायकैः (adhināyakaiḥ)
अधिनायकेभिः¹ (adhināyakebhiḥ¹)
dative अधिनायकाय (adhināyakāya) अधिनायकाभ्याम् (adhināyakābhyām) अधिनायकेभ्यः (adhināyakebhyaḥ)
ablative अधिनायकात् (adhināyakāt) अधिनायकाभ्याम् (adhināyakābhyām) अधिनायकेभ्यः (adhināyakebhyaḥ)
genitive अधिनायकस्य (adhināyakasya) अधिनायकयोः (adhināyakayoḥ) अधिनायकानाम् (adhināyakānām)
locative अधिनायके (adhināyake) अधिनायकयोः (adhināyakayoḥ) अधिनायकेषु (adhināyakeṣu)
vocative अधिनायक (adhināyaka) अधिनायकौ (adhināyakau)
अधिनायका¹ (adhināyakā¹)
अधिनायकाः (adhināyakāḥ)
अधिनायकासः¹ (adhināyakāsaḥ¹)
  • ¹Vedic