अननुमेय

Hindi

Etymology

Borrowed from Sanskrit अननुमेय (ananumeya).

Pronunciation

  • (Delhi) IPA(key): /ən.nʊ.meːj/, [ɐ̃n.nʊ.meːj]

Adjective

अननुमेय • (annumey) (indeclinable)

  1. unpredictable

Sanskrit

Etymology

From अन्- (an-, not) +‎ अनुमेय (anumeya, predictable).

Pronunciation

Adjective

अननुमेय • (ananuméya) stem

  1. unpredictable, uninferable

Declension

Masculine a-stem declension of अननुमेय
singular dual plural
nominative अननुमेयः (ananuméyaḥ) अननुमेयौ (ananuméyau)
अननुमेया¹ (ananuméyā¹)
अननुमेयाः (ananuméyāḥ)
अननुमेयासः¹ (ananuméyāsaḥ¹)
accusative अननुमेयम् (ananuméyam) अननुमेयौ (ananuméyau)
अननुमेया¹ (ananuméyā¹)
अननुमेयान् (ananuméyān)
instrumental अननुमेयेन (ananuméyena) अननुमेयाभ्याम् (ananuméyābhyām) अननुमेयैः (ananuméyaiḥ)
अननुमेयेभिः¹ (ananuméyebhiḥ¹)
dative अननुमेयाय (ananuméyāya) अननुमेयाभ्याम् (ananuméyābhyām) अननुमेयेभ्यः (ananuméyebhyaḥ)
ablative अननुमेयात् (ananuméyāt) अननुमेयाभ्याम् (ananuméyābhyām) अननुमेयेभ्यः (ananuméyebhyaḥ)
genitive अननुमेयस्य (ananuméyasya) अननुमेययोः (ananuméyayoḥ) अननुमेयानाम् (ananuméyānām)
locative अननुमेये (ananuméye) अननुमेययोः (ananuméyayoḥ) अननुमेयेषु (ananuméyeṣu)
vocative अननुमेय (ánanumeya) अननुमेयौ (ánanumeyau)
अननुमेया¹ (ánanumeyā¹)
अननुमेयाः (ánanumeyāḥ)
अननुमेयासः¹ (ánanumeyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अननुमेया
singular dual plural
nominative अननुमेया (ananuméyā) अननुमेये (ananuméye) अननुमेयाः (ananuméyāḥ)
accusative अननुमेयाम् (ananuméyām) अननुमेये (ananuméye) अननुमेयाः (ananuméyāḥ)
instrumental अननुमेयया (ananuméyayā)
अननुमेया¹ (ananuméyā¹)
अननुमेयाभ्याम् (ananuméyābhyām) अननुमेयाभिः (ananuméyābhiḥ)
dative अननुमेयायै (ananuméyāyai) अननुमेयाभ्याम् (ananuméyābhyām) अननुमेयाभ्यः (ananuméyābhyaḥ)
ablative अननुमेयायाः (ananuméyāyāḥ)
अननुमेयायै² (ananuméyāyai²)
अननुमेयाभ्याम् (ananuméyābhyām) अननुमेयाभ्यः (ananuméyābhyaḥ)
genitive अननुमेयायाः (ananuméyāyāḥ)
अननुमेयायै² (ananuméyāyai²)
अननुमेययोः (ananuméyayoḥ) अननुमेयानाम् (ananuméyānām)
locative अननुमेयायाम् (ananuméyāyām) अननुमेययोः (ananuméyayoḥ) अननुमेयासु (ananuméyāsu)
vocative अननुमेये (ánanumeye) अननुमेये (ánanumeye) अननुमेयाः (ánanumeyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अननुमेय
singular dual plural
nominative अननुमेयम् (ananuméyam) अननुमेये (ananuméye) अननुमेयानि (ananuméyāni)
अननुमेया¹ (ananuméyā¹)
accusative अननुमेयम् (ananuméyam) अननुमेये (ananuméye) अननुमेयानि (ananuméyāni)
अननुमेया¹ (ananuméyā¹)
instrumental अननुमेयेन (ananuméyena) अननुमेयाभ्याम् (ananuméyābhyām) अननुमेयैः (ananuméyaiḥ)
अननुमेयेभिः¹ (ananuméyebhiḥ¹)
dative अननुमेयाय (ananuméyāya) अननुमेयाभ्याम् (ananuméyābhyām) अननुमेयेभ्यः (ananuméyebhyaḥ)
ablative अननुमेयात् (ananuméyāt) अननुमेयाभ्याम् (ananuméyābhyām) अननुमेयेभ्यः (ananuméyebhyaḥ)
genitive अननुमेयस्य (ananuméyasya) अननुमेययोः (ananuméyayoḥ) अननुमेयानाम् (ananuméyānām)
locative अननुमेये (ananuméye) अननुमेययोः (ananuméyayoḥ) अननुमेयेषु (ananuméyeṣu)
vocative अननुमेय (ánanumeya) अननुमेये (ánanumeye) अननुमेयानि (ánanumeyāni)
अननुमेया¹ (ánanumeyā¹)
  • ¹Vedic