अनुमेय

Hindi

Etymology

Borrowed from Sanskrit अनुमेय (anumeya).

Pronunciation

  • (Delhi) IPA(key): /ə.nʊ.meːj/, [ɐ.nʊ.meːj]

Adjective

अनुमेय • (anumey) (indeclinable)

  1. predictable

References

Sanskrit

Etymology

From the root अनुमन् (anuman).

Pronunciation

Adjective

अनुमेय • (anuméya) stem

  1. predictable, measurable, inferable
    Antonym: अननुमेय (ananumeya)

Declension

Masculine a-stem declension of अनुमेय
singular dual plural
nominative अनुमेयः (anuméyaḥ) अनुमेयौ (anuméyau)
अनुमेया¹ (anuméyā¹)
अनुमेयाः (anuméyāḥ)
अनुमेयासः¹ (anuméyāsaḥ¹)
accusative अनुमेयम् (anuméyam) अनुमेयौ (anuméyau)
अनुमेया¹ (anuméyā¹)
अनुमेयान् (anuméyān)
instrumental अनुमेयेन (anuméyena) अनुमेयाभ्याम् (anuméyābhyām) अनुमेयैः (anuméyaiḥ)
अनुमेयेभिः¹ (anuméyebhiḥ¹)
dative अनुमेयाय (anuméyāya) अनुमेयाभ्याम् (anuméyābhyām) अनुमेयेभ्यः (anuméyebhyaḥ)
ablative अनुमेयात् (anuméyāt) अनुमेयाभ्याम् (anuméyābhyām) अनुमेयेभ्यः (anuméyebhyaḥ)
genitive अनुमेयस्य (anuméyasya) अनुमेययोः (anuméyayoḥ) अनुमेयानाम् (anuméyānām)
locative अनुमेये (anuméye) अनुमेययोः (anuméyayoḥ) अनुमेयेषु (anuméyeṣu)
vocative अनुमेय (ánumeya) अनुमेयौ (ánumeyau)
अनुमेया¹ (ánumeyā¹)
अनुमेयाः (ánumeyāḥ)
अनुमेयासः¹ (ánumeyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अनुमेया
singular dual plural
nominative अनुमेया (anuméyā) अनुमेये (anuméye) अनुमेयाः (anuméyāḥ)
accusative अनुमेयाम् (anuméyām) अनुमेये (anuméye) अनुमेयाः (anuméyāḥ)
instrumental अनुमेयया (anuméyayā)
अनुमेया¹ (anuméyā¹)
अनुमेयाभ्याम् (anuméyābhyām) अनुमेयाभिः (anuméyābhiḥ)
dative अनुमेयायै (anuméyāyai) अनुमेयाभ्याम् (anuméyābhyām) अनुमेयाभ्यः (anuméyābhyaḥ)
ablative अनुमेयायाः (anuméyāyāḥ)
अनुमेयायै² (anuméyāyai²)
अनुमेयाभ्याम् (anuméyābhyām) अनुमेयाभ्यः (anuméyābhyaḥ)
genitive अनुमेयायाः (anuméyāyāḥ)
अनुमेयायै² (anuméyāyai²)
अनुमेययोः (anuméyayoḥ) अनुमेयानाम् (anuméyānām)
locative अनुमेयायाम् (anuméyāyām) अनुमेययोः (anuméyayoḥ) अनुमेयासु (anuméyāsu)
vocative अनुमेये (ánumeye) अनुमेये (ánumeye) अनुमेयाः (ánumeyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनुमेय
singular dual plural
nominative अनुमेयम् (anuméyam) अनुमेये (anuméye) अनुमेयानि (anuméyāni)
अनुमेया¹ (anuméyā¹)
accusative अनुमेयम् (anuméyam) अनुमेये (anuméye) अनुमेयानि (anuméyāni)
अनुमेया¹ (anuméyā¹)
instrumental अनुमेयेन (anuméyena) अनुमेयाभ्याम् (anuméyābhyām) अनुमेयैः (anuméyaiḥ)
अनुमेयेभिः¹ (anuméyebhiḥ¹)
dative अनुमेयाय (anuméyāya) अनुमेयाभ्याम् (anuméyābhyām) अनुमेयेभ्यः (anuméyebhyaḥ)
ablative अनुमेयात् (anuméyāt) अनुमेयाभ्याम् (anuméyābhyām) अनुमेयेभ्यः (anuméyebhyaḥ)
genitive अनुमेयस्य (anuméyasya) अनुमेययोः (anuméyayoḥ) अनुमेयानाम् (anuméyānām)
locative अनुमेये (anuméye) अनुमेययोः (anuméyayoḥ) अनुमेयेषु (anuméyeṣu)
vocative अनुमेय (ánumeya) अनुमेये (ánumeye) अनुमेयानि (ánumeyāni)
अनुमेया¹ (ánumeyā¹)
  • ¹Vedic