अनन्य

Sanskrit

Alternative scripts

Etymology

From अन (ana, un-, not) +‎ अन्य (anya, other, different).

Pronunciation

Adjective

अनन्य • (ananyá)

  1. not different, identical
  2. matchless, unique, without equal
  3. sole

Declension

Masculine a-stem declension of अनन्य
singular dual plural
nominative अनन्यः (ananyáḥ) अनन्यौ (ananyaú)
अनन्या¹ (ananyā́¹)
अनन्याः (ananyā́ḥ)
अनन्यासः¹ (ananyā́saḥ¹)
accusative अनन्यम् (ananyám) अनन्यौ (ananyaú)
अनन्या¹ (ananyā́¹)
अनन्यान् (ananyā́n)
instrumental अनन्येन (ananyéna) अनन्याभ्याम् (ananyā́bhyām) अनन्यैः (ananyaíḥ)
अनन्येभिः¹ (ananyébhiḥ¹)
dative अनन्याय (ananyā́ya) अनन्याभ्याम् (ananyā́bhyām) अनन्येभ्यः (ananyébhyaḥ)
ablative अनन्यात् (ananyā́t) अनन्याभ्याम् (ananyā́bhyām) अनन्येभ्यः (ananyébhyaḥ)
genitive अनन्यस्य (ananyásya) अनन्ययोः (ananyáyoḥ) अनन्यानाम् (ananyā́nām)
locative अनन्ये (ananyé) अनन्ययोः (ananyáyoḥ) अनन्येषु (ananyéṣu)
vocative अनन्य (ánanya) अनन्यौ (ánanyau)
अनन्या¹ (ánanyā¹)
अनन्याः (ánanyāḥ)
अनन्यासः¹ (ánanyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अनन्या
singular dual plural
nominative अनन्या (ananyā́) अनन्ये (ananyé) अनन्याः (ananyā́ḥ)
accusative अनन्याम् (ananyā́m) अनन्ये (ananyé) अनन्याः (ananyā́ḥ)
instrumental अनन्यया (ananyáyā)
अनन्या¹ (ananyā́¹)
अनन्याभ्याम् (ananyā́bhyām) अनन्याभिः (ananyā́bhiḥ)
dative अनन्यायै (ananyā́yai) अनन्याभ्याम् (ananyā́bhyām) अनन्याभ्यः (ananyā́bhyaḥ)
ablative अनन्यायाः (ananyā́yāḥ)
अनन्यायै² (ananyā́yai²)
अनन्याभ्याम् (ananyā́bhyām) अनन्याभ्यः (ananyā́bhyaḥ)
genitive अनन्यायाः (ananyā́yāḥ)
अनन्यायै² (ananyā́yai²)
अनन्ययोः (ananyáyoḥ) अनन्यानाम् (ananyā́nām)
locative अनन्यायाम् (ananyā́yām) अनन्ययोः (ananyáyoḥ) अनन्यासु (ananyā́su)
vocative अनन्ये (ánanye) अनन्ये (ánanye) अनन्याः (ánanyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनन्य
singular dual plural
nominative अनन्यम् (ananyám) अनन्ये (ananyé) अनन्यानि (ananyā́ni)
अनन्या¹ (ananyā́¹)
accusative अनन्यम् (ananyám) अनन्ये (ananyé) अनन्यानि (ananyā́ni)
अनन्या¹ (ananyā́¹)
instrumental अनन्येन (ananyéna) अनन्याभ्याम् (ananyā́bhyām) अनन्यैः (ananyaíḥ)
अनन्येभिः¹ (ananyébhiḥ¹)
dative अनन्याय (ananyā́ya) अनन्याभ्याम् (ananyā́bhyām) अनन्येभ्यः (ananyébhyaḥ)
ablative अनन्यात् (ananyā́t) अनन्याभ्याम् (ananyā́bhyām) अनन्येभ्यः (ananyébhyaḥ)
genitive अनन्यस्य (ananyásya) अनन्ययोः (ananyáyoḥ) अनन्यानाम् (ananyā́nām)
locative अनन्ये (ananyé) अनन्ययोः (ananyáyoḥ) अनन्येषु (ananyéṣu)
vocative अनन्य (ánanya) अनन्ये (ánanye) अनन्यानि (ánanyāni)
अनन्या¹ (ánanyā¹)
  • ¹Vedic