अन्य

Hindi

Etymology

Borrowed from Sanskrit अन्य (anya).

Pronunciation

  • (Delhi) IPA(key): /ən.jə/, [ɐ̃ɲ.jɐ]

Adjective

अन्य • (anya) (indeclinable)

  1. other, different
    Synonym: दूसरा (dūsrā)
    अन्य देशों के लोग भी आए हैं।
    anya deśõ ke log bhī āe ha͠i.
    People from other countries have come too.

Marathi

Etymology

Learned borrowing from Sanskrit अन्य (anya, other). First attested as Old Marathi 𑘀𑘜 (aṇa, other).

Pronunciation

  • IPA(key): /ən.jə/

Adjective

अन्य • (anya)

  1. other
    Synonyms: इतर (itar), दुसरे (dusre)
  2. another

References

  • Berntsen, Maxine (1982–1983) “अन्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “अन्य”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Shankar Gopal Tulpule, Anne Feldhaus (1999) “अण”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan

Nepali

Pronunciation

  • IPA(key): [ʌnːe]
  • Phonetic Devanagari: अन्ने

Adjective

अन्य • (anya)

  1. other

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hanyás (other, different).[1] Cognate with Avestan 𐬀𐬥𐬌𐬌𐬀 (aniia), Old Persian 𐎠𐎴𐎹 (a-n-y /⁠aniya⁠/).

Pronunciation

Determiner

अन्य • (anyá)

  1. other, different; other than, different from, opposed to
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.33.11:
      स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
      मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः॑ ॥
      stuhí śrutáṃ gartasádaṃ yúvānaṃ mṛgáṃ ná bhīmámupahatnúmugrám.
      mṛḷā́ jaritré rudra stávānoʼnyáṃ te asmánní vapantu sénāḥ.
      Praise him the chariot-borne, the young, the famous, fierce, slaying like a dreaded beast of the forest.
      O Rudra, praised, be gracious to the singer of your hymns. Let thy armies spare us and attack someone else.
  2. one of two

Declension

Masculine pronominal a-stem declension of अन्य
singular dual plural
nominative अन्यः (anyáḥ) अन्यौ (anyaú)
अन्या¹ (anyā́¹)
अन्ये (anyé)
accusative अन्यम् (anyám) अन्यौ (anyaú)
अन्या¹ (anyā́¹)
अन्यान् (anyā́n)
instrumental अन्येन (anyéna) अन्याभ्याम् (anyā́bhyām) अन्यैः (anyaíḥ)
अन्येभिः¹ (anyébhiḥ¹)
dative अन्यस्मै (anyásmai) अन्याभ्याम् (anyā́bhyām) अन्येभ्यः (anyébhyaḥ)
ablative अन्यस्मात् (anyásmāt) अन्याभ्याम् (anyā́bhyām) अन्येभ्यः (anyébhyaḥ)
genitive अन्यस्य (anyásya) अन्ययोः (anyáyoḥ) अन्येषाम् (anyéṣām)
locative अन्यस्मिन् (anyásmin) अन्ययोः (anyáyoḥ) अन्येषु (anyéṣu)
vocative अन्य (ánya) अन्यौ (ányau)
अन्या¹ (ányā¹)
अन्ये (ánye)
  • ¹Vedic
Feminine pronominal ā-stem declension of अन्या
singular dual plural
nominative अन्या (anyā́) अन्ये (anyé) अन्याः (anyā́ḥ)
accusative अन्याम् (anyā́m) अन्ये (anyé) अन्याः (anyā́ḥ)
instrumental अन्यया (anyáyā)
अन्या¹ (anyā́¹)
अन्याभ्याम् (anyā́bhyām) अन्याभिः (anyā́bhiḥ)
dative अन्यस्यै (anyásyai) अन्याभ्याम् (anyā́bhyām) अन्याभ्यः (anyā́bhyaḥ)
ablative अन्यस्याः (anyásyāḥ) अन्याभ्याम् (anyā́bhyām) अन्याभ्यः (anyā́bhyaḥ)
genitive अन्यस्याः (anyásyāḥ) अन्ययोः (anyáyoḥ) अन्यासाम् (anyā́sām)
locative अन्यस्याम् (anyásyām) अन्ययोः (anyáyoḥ) अन्यासु (anyā́su)
vocative अन्ये (ánye) अन्ये (ánye) अन्याः (ányāḥ)
  • ¹Vedic
Neuter pronominal a-stem declension of अन्य
singular dual plural
nominative अन्यत् (anyát) अन्ये (anyé) अन्यानि (anyā́ni)
अन्या¹ (anyā́¹)
accusative अन्यत् (anyát) अन्ये (anyé) अन्यानि (anyā́ni)
अन्या¹ (anyā́¹)
instrumental अन्येन (anyéna) अन्याभ्याम् (anyā́bhyām) अन्यैः (anyaíḥ)
अन्येभिः¹ (anyébhiḥ¹)
dative अन्यस्मै (anyásmai) अन्याभ्याम् (anyā́bhyām) अन्येभ्यः (anyébhyaḥ)
ablative अन्यस्मात् (anyásmāt) अन्याभ्याम् (anyā́bhyām) अन्येभ्यः (anyébhyaḥ)
genitive अन्यस्य (anyásya) अन्ययोः (anyáyoḥ) अन्येषाम् (anyéṣām)
locative अन्यस्मिन् (anyásmin) अन्ययोः (anyáyoḥ) अन्येषु (anyéṣu)
vocative अन्य (ánya) अन्ये (ánye) अन्यानि (ányāni)
अन्या¹ (ányā¹)
  • ¹Vedic

Descendants

References

  1. ^ Lubotsky, Alexander (2011) “anyá-”, in The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, page 39