अनामय
Sanskrit
Adjective
अनामय • (anāmaya) stem
- healthy (free from disease)
Noun
अनामय • (anāmaya) stem, n
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अनामयम् (anāmayam) | अनामये (anāmaye) | अनामयानि (anāmayāni) अनामया¹ (anāmayā¹) |
| accusative | अनामयम् (anāmayam) | अनामये (anāmaye) | अनामयानि (anāmayāni) अनामया¹ (anāmayā¹) |
| instrumental | अनामयेन (anāmayena) | अनामयाभ्याम् (anāmayābhyām) | अनामयैः (anāmayaiḥ) अनामयेभिः¹ (anāmayebhiḥ¹) |
| dative | अनामयाय (anāmayāya) | अनामयाभ्याम् (anāmayābhyām) | अनामयेभ्यः (anāmayebhyaḥ) |
| ablative | अनामयात् (anāmayāt) | अनामयाभ्याम् (anāmayābhyām) | अनामयेभ्यः (anāmayebhyaḥ) |
| genitive | अनामयस्य (anāmayasya) | अनामययोः (anāmayayoḥ) | अनामयानाम् (anāmayānām) |
| locative | अनामये (anāmaye) | अनामययोः (anāmayayoḥ) | अनामयेषु (anāmayeṣu) |
| vocative | अनामय (anāmaya) | अनामये (anāmaye) | अनामयानि (anāmayāni) अनामया¹ (anāmayā¹) |
- ¹Vedic