अनामय

Sanskrit

Adjective

अनामय • (anāmaya) stem

  1. healthy (free from disease)

Noun

अनामय • (anāmaya) stemn

  1. health
  2. sanitation

Declension

Neuter a-stem declension of अनामय
singular dual plural
nominative अनामयम् (anāmayam) अनामये (anāmaye) अनामयानि (anāmayāni)
अनामया¹ (anāmayā¹)
accusative अनामयम् (anāmayam) अनामये (anāmaye) अनामयानि (anāmayāni)
अनामया¹ (anāmayā¹)
instrumental अनामयेन (anāmayena) अनामयाभ्याम् (anāmayābhyām) अनामयैः (anāmayaiḥ)
अनामयेभिः¹ (anāmayebhiḥ¹)
dative अनामयाय (anāmayāya) अनामयाभ्याम् (anāmayābhyām) अनामयेभ्यः (anāmayebhyaḥ)
ablative अनामयात् (anāmayāt) अनामयाभ्याम् (anāmayābhyām) अनामयेभ्यः (anāmayebhyaḥ)
genitive अनामयस्य (anāmayasya) अनामययोः (anāmayayoḥ) अनामयानाम् (anāmayānām)
locative अनामये (anāmaye) अनामययोः (anāmayayoḥ) अनामयेषु (anāmayeṣu)
vocative अनामय (anāmaya) अनामये (anāmaye) अनामयानि (anāmayāni)
अनामया¹ (anāmayā¹)
  • ¹Vedic