अनाशित

Sanskrit

Alternative scripts

Etymology

From अन्- (an-, variant of अ- (a-, not, a-)) +‎ आशित (āśita, fed, satiated).

Pronunciation

Adjective

अनाशित • (anāśita) stem

  1. of one who has not eaten, hungry

Declension

Masculine a-stem declension of अनाशित
singular dual plural
nominative अनाशितः (anāśitaḥ) अनाशितौ (anāśitau)
अनाशिता¹ (anāśitā¹)
अनाशिताः (anāśitāḥ)
अनाशितासः¹ (anāśitāsaḥ¹)
accusative अनाशितम् (anāśitam) अनाशितौ (anāśitau)
अनाशिता¹ (anāśitā¹)
अनाशितान् (anāśitān)
instrumental अनाशितेन (anāśitena) अनाशिताभ्याम् (anāśitābhyām) अनाशितैः (anāśitaiḥ)
अनाशितेभिः¹ (anāśitebhiḥ¹)
dative अनाशिताय (anāśitāya) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
ablative अनाशितात् (anāśitāt) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
genitive अनाशितस्य (anāśitasya) अनाशितयोः (anāśitayoḥ) अनाशितानाम् (anāśitānām)
locative अनाशिते (anāśite) अनाशितयोः (anāśitayoḥ) अनाशितेषु (anāśiteṣu)
vocative अनाशित (anāśita) अनाशितौ (anāśitau)
अनाशिता¹ (anāśitā¹)
अनाशिताः (anāśitāḥ)
अनाशितासः¹ (anāśitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अनाशिता
singular dual plural
nominative अनाशिता (anāśitā) अनाशिते (anāśite) अनाशिताः (anāśitāḥ)
accusative अनाशिताम् (anāśitām) अनाशिते (anāśite) अनाशिताः (anāśitāḥ)
instrumental अनाशितया (anāśitayā)
अनाशिता¹ (anāśitā¹)
अनाशिताभ्याम् (anāśitābhyām) अनाशिताभिः (anāśitābhiḥ)
dative अनाशितायै (anāśitāyai) अनाशिताभ्याम् (anāśitābhyām) अनाशिताभ्यः (anāśitābhyaḥ)
ablative अनाशितायाः (anāśitāyāḥ)
अनाशितायै² (anāśitāyai²)
अनाशिताभ्याम् (anāśitābhyām) अनाशिताभ्यः (anāśitābhyaḥ)
genitive अनाशितायाः (anāśitāyāḥ)
अनाशितायै² (anāśitāyai²)
अनाशितयोः (anāśitayoḥ) अनाशितानाम् (anāśitānām)
locative अनाशितायाम् (anāśitāyām) अनाशितयोः (anāśitayoḥ) अनाशितासु (anāśitāsu)
vocative अनाशिते (anāśite) अनाशिते (anāśite) अनाशिताः (anāśitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनाशित
singular dual plural
nominative अनाशितम् (anāśitam) अनाशिते (anāśite) अनाशितानि (anāśitāni)
अनाशिता¹ (anāśitā¹)
accusative अनाशितम् (anāśitam) अनाशिते (anāśite) अनाशितानि (anāśitāni)
अनाशिता¹ (anāśitā¹)
instrumental अनाशितेन (anāśitena) अनाशिताभ्याम् (anāśitābhyām) अनाशितैः (anāśitaiḥ)
अनाशितेभिः¹ (anāśitebhiḥ¹)
dative अनाशिताय (anāśitāya) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
ablative अनाशितात् (anāśitāt) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
genitive अनाशितस्य (anāśitasya) अनाशितयोः (anāśitayoḥ) अनाशितानाम् (anāśitānām)
locative अनाशिते (anāśite) अनाशितयोः (anāśitayoḥ) अनाशितेषु (anāśiteṣu)
vocative अनाशित (anāśita) अनाशिते (anāśite) अनाशितानि (anāśitāni)
अनाशिता¹ (anāśitā¹)
  • ¹Vedic

References