आशित

Sanskrit

Alternative scripts

Etymology

Past participle of the causative form of अश् (, to eat, consume).

Pronunciation

Adjective

आशित • (āśita) stem

  1. fed, boarded, satiated
  2. given to eat (as food)

Declension

Masculine a-stem declension of आशित
singular dual plural
nominative अनाशितः (anāśitaḥ) अनाशितौ (anāśitau) अनाशिताः (anāśitāḥ)
accusative अनाशितम् (anāśitam) अनाशितौ (anāśitau) अनाशितान् (anāśitān)
instrumental अनाशितेन (anāśitena) अनाशिताभ्याम् (anāśitābhyām) अनाशितैः (anāśitaiḥ)
dative अनाशिताय (anāśitāya) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
ablative अनाशितात् (anāśitāt) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
genitive अनाशितस्य (anāśitasya) अनाशितयोः (anāśitayoḥ) अनाशितानाम् (anāśitānām)
locative अनाशिते (anāśite) अनाशितयोः (anāśitayoḥ) अनाशितेषु (anāśiteṣu)
vocative अनाशित (anāśita) अनाशितौ (anāśitau) अनाशिताः (anāśitāḥ)
Feminine ā-stem declension of आशित
singular dual plural
nominative अनाशिता (anāśitā) अनाशिते (anāśite) अनाशिताः (anāśitāḥ)
accusative अनाशिताम् (anāśitām) अनाशिते (anāśite) अनाशिताः (anāśitāḥ)
instrumental अनाशितया (anāśitayā) अनाशिताभ्याम् (anāśitābhyām) अनाशिताभिः (anāśitābhiḥ)
dative अनाशितायै (anāśitāyai) अनाशिताभ्याम् (anāśitābhyām) अनाशिताभ्यः (anāśitābhyaḥ)
ablative अनाशितायाः (anāśitāyāḥ) अनाशिताभ्याम् (anāśitābhyām) अनाशिताभ्यः (anāśitābhyaḥ)
genitive अनाशितायाः (anāśitāyāḥ) अनाशितयोः (anāśitayoḥ) अनाशितानाम् (anāśitānām)
locative अनाशितायाम् (anāśitāyām) अनाशितयोः (anāśitayoḥ) अनाशितासु (anāśitāsu)
vocative अनाशिते (anāśite) अनाशिते (anāśite) अनाशिताः (anāśitāḥ)
Neuter a-stem declension of आशित
singular dual plural
nominative अनाशितम् (anāśitam) अनाशिते (anāśite) अनाशितानि (anāśitāni)
accusative अनाशितम् (anāśitam) अनाशिते (anāśite) अनाशितानि (anāśitāni)
instrumental अनाशितेन (anāśitena) अनाशिताभ्याम् (anāśitābhyām) अनाशितैः (anāśitaiḥ)
dative अनाशिताय (anāśitāya) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
ablative अनाशितात् (anāśitāt) अनाशिताभ्याम् (anāśitābhyām) अनाशितेभ्यः (anāśitebhyaḥ)
genitive अनाशितस्य (anāśitasya) अनाशितयोः (anāśitayoḥ) अनाशितानाम् (anāśitānām)
locative अनाशिते (anāśite) अनाशितयोः (anāśitayoḥ) अनाशितेषु (anāśiteṣu)
vocative अनाशित (anāśita) अनाशिते (anāśite) अनाशितानि (anāśitāni)

Derived terms

Noun

आशित • (āśita) stemn

  1. food

Declension

Neuter a-stem declension of आशित
singular dual plural
nominative आशितम् (āśitam) आशिते (āśite) आशितानि (āśitāni)
आशिता¹ (āśitā¹)
accusative आशितम् (āśitam) आशिते (āśite) आशितानि (āśitāni)
आशिता¹ (āśitā¹)
instrumental आशितेन (āśitena) आशिताभ्याम् (āśitābhyām) आशितैः (āśitaiḥ)
आशितेभिः¹ (āśitebhiḥ¹)
dative आशिताय (āśitāya) आशिताभ्याम् (āśitābhyām) आशितेभ्यः (āśitebhyaḥ)
ablative आशितात् (āśitāt) आशिताभ्याम् (āśitābhyām) आशितेभ्यः (āśitebhyaḥ)
genitive आशितस्य (āśitasya) आशितयोः (āśitayoḥ) आशितानाम् (āśitānām)
locative आशिते (āśite) आशितयोः (āśitayoḥ) आशितेषु (āśiteṣu)
vocative आशित (āśita) आशिते (āśite) आशितानि (āśitāni)
आशिता¹ (āśitā¹)
  • ¹Vedic

References