अनिरुद्ध
Sanskrit
Alternative scripts
Alternative scripts
- অনিৰুদ্ধ (Assamese script)
- ᬅᬦᬶᬭᬸᬤ᭄ᬥ (Balinese script)
- অনিরুদ্ধ (Bengali script)
- 𑰀𑰡𑰰𑰨𑰲𑰟𑰿𑰠 (Bhaiksuki script)
- 𑀅𑀦𑀺𑀭𑀼𑀤𑁆𑀥 (Brahmi script)
- အနိရုဒ္ဓ (Burmese script)
- અનિરુદ્ધ (Gujarati script)
- ਅਨਿਰੁਦ੍ਧ (Gurmukhi script)
- 𑌅𑌨𑌿𑌰𑍁𑌦𑍍𑌧 (Grantha script)
- ꦄꦤꦶꦫꦸꦢ꧀ꦣ (Javanese script)
- 𑂃𑂢𑂱𑂩𑂳𑂠𑂹𑂡 (Kaithi script)
- ಅನಿರುದ್ಧ (Kannada script)
- អនិរុទ្ធ (Khmer script)
- ອນິຣຸທ຺ຘ (Lao script)
- അനിരുദ്ധ (Malayalam script)
- ᠠᠨᡳᡵᡠᡩᢡᠠ (Manchu script)
- 𑘀𑘡𑘱𑘨𑘳𑘟𑘿𑘠 (Modi script)
- ᠠᠨᠢᠷᠤᢑᢑᠾᠠ᠋ (Mongolian script)
- 𑦠𑧁𑧒𑧈𑧔𑦿𑧠𑧀 (Nandinagari script)
- 𑐀𑐣𑐶𑐬𑐸𑐡𑑂𑐢 (Newa script)
- ଅନିରୁଦ୍ଧ (Odia script)
- ꢂꢥꢶꢬꢸꢣ꣄ꢤ (Saurashtra script)
- 𑆃𑆤𑆴𑆫𑆶𑆢𑇀𑆣 (Sharada script)
- 𑖀𑖡𑖰𑖨𑖲𑖟𑖿𑖠 (Siddham script)
- අනිරුද්ධ (Sinhalese script)
- 𑩐𑩯𑩑𑩼𑩒𑩭 𑪙𑩮 (Soyombo script)
- 𑚀𑚝𑚮𑚤𑚰𑚛𑚶𑚜 (Takri script)
- அநிருத்³த⁴ (Tamil script)
- అనిరుద్ధ (Telugu script)
- อนิรุทฺธ (Thai script)
- ཨ་ནི་རུ་དྡྷ (Tibetan script)
- 𑒁𑒢𑒱𑒩𑒳𑒠𑓂𑒡 (Tirhuta script)
- 𑨀𑨝𑨁𑨫𑨃𑨛𑩇𑨜 (Zanabazar Square script)
Etymology
अ- (a-, “un-”) + निरुद्ध (niruddha, “held back, suppressed”).
Pronunciation
- (Vedic) IPA(key): /ɐ.ni.ɾud.dʱɐ/, [ɐ.ni.ɾud̚.dʱɐ]
- (Classical Sanskrit) IPA(key): /ɐ.n̪i.ɾud̪.d̪ʱɐ/, [ɐ.n̪i.ɾud̪̚.d̪ʱɐ]
Adjective
अनिरुद्ध • (aniruddha) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अनिरुद्धः (aniruddhaḥ) | अनिरुद्धौ (aniruddhau) अनिरुद्धा¹ (aniruddhā¹) |
अनिरुद्धाः (aniruddhāḥ) अनिरुद्धासः¹ (aniruddhāsaḥ¹) |
| accusative | अनिरुद्धम् (aniruddham) | अनिरुद्धौ (aniruddhau) अनिरुद्धा¹ (aniruddhā¹) |
अनिरुद्धान् (aniruddhān) |
| instrumental | अनिरुद्धेन (aniruddhena) | अनिरुद्धाभ्याम् (aniruddhābhyām) | अनिरुद्धैः (aniruddhaiḥ) अनिरुद्धेभिः¹ (aniruddhebhiḥ¹) |
| dative | अनिरुद्धाय (aniruddhāya) | अनिरुद्धाभ्याम् (aniruddhābhyām) | अनिरुद्धेभ्यः (aniruddhebhyaḥ) |
| ablative | अनिरुद्धात् (aniruddhāt) | अनिरुद्धाभ्याम् (aniruddhābhyām) | अनिरुद्धेभ्यः (aniruddhebhyaḥ) |
| genitive | अनिरुद्धस्य (aniruddhasya) | अनिरुद्धयोः (aniruddhayoḥ) | अनिरुद्धानाम् (aniruddhānām) |
| locative | अनिरुद्धे (aniruddhe) | अनिरुद्धयोः (aniruddhayoḥ) | अनिरुद्धेषु (aniruddheṣu) |
| vocative | अनिरुद्ध (aniruddha) | अनिरुद्धौ (aniruddhau) अनिरुद्धा¹ (aniruddhā¹) |
अनिरुद्धाः (aniruddhāḥ) अनिरुद्धासः¹ (aniruddhāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | अनिरुद्धा (aniruddhā) | अनिरुद्धे (aniruddhe) | अनिरुद्धाः (aniruddhāḥ) |
| accusative | अनिरुद्धाम् (aniruddhām) | अनिरुद्धे (aniruddhe) | अनिरुद्धाः (aniruddhāḥ) |
| instrumental | अनिरुद्धया (aniruddhayā) अनिरुद्धा¹ (aniruddhā¹) |
अनिरुद्धाभ्याम् (aniruddhābhyām) | अनिरुद्धाभिः (aniruddhābhiḥ) |
| dative | अनिरुद्धायै (aniruddhāyai) | अनिरुद्धाभ्याम् (aniruddhābhyām) | अनिरुद्धाभ्यः (aniruddhābhyaḥ) |
| ablative | अनिरुद्धायाः (aniruddhāyāḥ) अनिरुद्धायै² (aniruddhāyai²) |
अनिरुद्धाभ्याम् (aniruddhābhyām) | अनिरुद्धाभ्यः (aniruddhābhyaḥ) |
| genitive | अनिरुद्धायाः (aniruddhāyāḥ) अनिरुद्धायै² (aniruddhāyai²) |
अनिरुद्धयोः (aniruddhayoḥ) | अनिरुद्धानाम् (aniruddhānām) |
| locative | अनिरुद्धायाम् (aniruddhāyām) | अनिरुद्धयोः (aniruddhayoḥ) | अनिरुद्धासु (aniruddhāsu) |
| vocative | अनिरुद्धे (aniruddhe) | अनिरुद्धे (aniruddhe) | अनिरुद्धाः (aniruddhāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | अनिरुद्धम् (aniruddham) | अनिरुद्धे (aniruddhe) | अनिरुद्धानि (aniruddhāni) अनिरुद्धा¹ (aniruddhā¹) |
| accusative | अनिरुद्धम् (aniruddham) | अनिरुद्धे (aniruddhe) | अनिरुद्धानि (aniruddhāni) अनिरुद्धा¹ (aniruddhā¹) |
| instrumental | अनिरुद्धेन (aniruddhena) | अनिरुद्धाभ्याम् (aniruddhābhyām) | अनिरुद्धैः (aniruddhaiḥ) अनिरुद्धेभिः¹ (aniruddhebhiḥ¹) |
| dative | अनिरुद्धाय (aniruddhāya) | अनिरुद्धाभ्याम् (aniruddhābhyām) | अनिरुद्धेभ्यः (aniruddhebhyaḥ) |
| ablative | अनिरुद्धात् (aniruddhāt) | अनिरुद्धाभ्याम् (aniruddhābhyām) | अनिरुद्धेभ्यः (aniruddhebhyaḥ) |
| genitive | अनिरुद्धस्य (aniruddhasya) | अनिरुद्धयोः (aniruddhayoḥ) | अनिरुद्धानाम् (aniruddhānām) |
| locative | अनिरुद्धे (aniruddhe) | अनिरुद्धयोः (aniruddhayoḥ) | अनिरुद्धेषु (aniruddheṣu) |
| vocative | अनिरुद्ध (aniruddha) | अनिरुद्धे (aniruddhe) | अनिरुद्धानि (aniruddhāni) अनिरुद्धा¹ (aniruddhā¹) |
- ¹Vedic
Descendants
Further reading
- Monier Williams (1899) “अनिरुद्ध”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 30/1.