निरुद्ध

Sanskrit

Alternative scripts

Etymology

नि- (ni-, down, in) +‎ रुद्ध (ruddha, obstructed).

Pronunciation

Adjective

निरुद्ध • (niruddha) stem

  1. held back, withheld, confined, restrained, suppressed
  2. rejected
  3. covered, veiled
  4. filled with, full of

Declension

Masculine a-stem declension of निरुद्ध
singular dual plural
nominative निरुद्धः (niruddhaḥ) निरुद्धौ (niruddhau)
निरुद्धा¹ (niruddhā¹)
निरुद्धाः (niruddhāḥ)
निरुद्धासः¹ (niruddhāsaḥ¹)
accusative निरुद्धम् (niruddham) निरुद्धौ (niruddhau)
निरुद्धा¹ (niruddhā¹)
निरुद्धान् (niruddhān)
instrumental निरुद्धेन (niruddhena) निरुद्धाभ्याम् (niruddhābhyām) निरुद्धैः (niruddhaiḥ)
निरुद्धेभिः¹ (niruddhebhiḥ¹)
dative निरुद्धाय (niruddhāya) निरुद्धाभ्याम् (niruddhābhyām) निरुद्धेभ्यः (niruddhebhyaḥ)
ablative निरुद्धात् (niruddhāt) निरुद्धाभ्याम् (niruddhābhyām) निरुद्धेभ्यः (niruddhebhyaḥ)
genitive निरुद्धस्य (niruddhasya) निरुद्धयोः (niruddhayoḥ) निरुद्धानाम् (niruddhānām)
locative निरुद्धे (niruddhe) निरुद्धयोः (niruddhayoḥ) निरुद्धेषु (niruddheṣu)
vocative निरुद्ध (niruddha) निरुद्धौ (niruddhau)
निरुद्धा¹ (niruddhā¹)
निरुद्धाः (niruddhāḥ)
निरुद्धासः¹ (niruddhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of निरुद्धा
singular dual plural
nominative निरुद्धा (niruddhā) निरुद्धे (niruddhe) निरुद्धाः (niruddhāḥ)
accusative निरुद्धाम् (niruddhām) निरुद्धे (niruddhe) निरुद्धाः (niruddhāḥ)
instrumental निरुद्धया (niruddhayā)
निरुद्धा¹ (niruddhā¹)
निरुद्धाभ्याम् (niruddhābhyām) निरुद्धाभिः (niruddhābhiḥ)
dative निरुद्धायै (niruddhāyai) निरुद्धाभ्याम् (niruddhābhyām) निरुद्धाभ्यः (niruddhābhyaḥ)
ablative निरुद्धायाः (niruddhāyāḥ)
निरुद्धायै² (niruddhāyai²)
निरुद्धाभ्याम् (niruddhābhyām) निरुद्धाभ्यः (niruddhābhyaḥ)
genitive निरुद्धायाः (niruddhāyāḥ)
निरुद्धायै² (niruddhāyai²)
निरुद्धयोः (niruddhayoḥ) निरुद्धानाम् (niruddhānām)
locative निरुद्धायाम् (niruddhāyām) निरुद्धयोः (niruddhayoḥ) निरुद्धासु (niruddhāsu)
vocative निरुद्धे (niruddhe) निरुद्धे (niruddhe) निरुद्धाः (niruddhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निरुद्ध
singular dual plural
nominative निरुद्धम् (niruddham) निरुद्धे (niruddhe) निरुद्धानि (niruddhāni)
निरुद्धा¹ (niruddhā¹)
accusative निरुद्धम् (niruddham) निरुद्धे (niruddhe) निरुद्धानि (niruddhāni)
निरुद्धा¹ (niruddhā¹)
instrumental निरुद्धेन (niruddhena) निरुद्धाभ्याम् (niruddhābhyām) निरुद्धैः (niruddhaiḥ)
निरुद्धेभिः¹ (niruddhebhiḥ¹)
dative निरुद्धाय (niruddhāya) निरुद्धाभ्याम् (niruddhābhyām) निरुद्धेभ्यः (niruddhebhyaḥ)
ablative निरुद्धात् (niruddhāt) निरुद्धाभ्याम् (niruddhābhyām) निरुद्धेभ्यः (niruddhebhyaḥ)
genitive निरुद्धस्य (niruddhasya) निरुद्धयोः (niruddhayoḥ) निरुद्धानाम् (niruddhānām)
locative निरुद्धे (niruddhe) निरुद्धयोः (niruddhayoḥ) निरुद्धेषु (niruddheṣu)
vocative निरुद्ध (niruddha) निरुद्धे (niruddhe) निरुद्धानि (niruddhāni)
निरुद्धा¹ (niruddhā¹)
  • ¹Vedic

Derived terms

Further reading