रुद्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *rudᶻdʰás, from the root *rawdʰ- (to obstruct, hinder, block). Cognate with Avestan 𐬀𐬎𐬎𐬀𐬭𐬀𐬊𐬜𐬆𐬧𐬙𐬌 (auuaraoδəṇti), 𐬬𐬍𐬭𐬀𐬊𐬜𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (vīraoδaiieiti). The Sanskrit root is रुध् (rudh).

Pronunciation

Adjective

रुद्ध • (ruddhá) stem

  1. obstructed, stopped, suppressed, withheld
  2. shut, closed, covered

Declension

Masculine a-stem declension of रुद्ध
singular dual plural
nominative रुद्धः (ruddháḥ) रुद्धौ (ruddhaú)
रुद्धा¹ (ruddhā́¹)
रुद्धाः (ruddhā́ḥ)
रुद्धासः¹ (ruddhā́saḥ¹)
accusative रुद्धम् (ruddhám) रुद्धौ (ruddhaú)
रुद्धा¹ (ruddhā́¹)
रुद्धान् (ruddhā́n)
instrumental रुद्धेन (ruddhéna) रुद्धाभ्याम् (ruddhā́bhyām) रुद्धैः (ruddhaíḥ)
रुद्धेभिः¹ (ruddhébhiḥ¹)
dative रुद्धाय (ruddhā́ya) रुद्धाभ्याम् (ruddhā́bhyām) रुद्धेभ्यः (ruddhébhyaḥ)
ablative रुद्धात् (ruddhā́t) रुद्धाभ्याम् (ruddhā́bhyām) रुद्धेभ्यः (ruddhébhyaḥ)
genitive रुद्धस्य (ruddhásya) रुद्धयोः (ruddháyoḥ) रुद्धानाम् (ruddhā́nām)
locative रुद्धे (ruddhé) रुद्धयोः (ruddháyoḥ) रुद्धेषु (ruddhéṣu)
vocative रुद्ध (rúddha) रुद्धौ (rúddhau)
रुद्धा¹ (rúddhā¹)
रुद्धाः (rúddhāḥ)
रुद्धासः¹ (rúddhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of रुद्धा
singular dual plural
nominative रुद्धा (ruddhā́) रुद्धे (ruddhé) रुद्धाः (ruddhā́ḥ)
accusative रुद्धाम् (ruddhā́m) रुद्धे (ruddhé) रुद्धाः (ruddhā́ḥ)
instrumental रुद्धया (ruddháyā)
रुद्धा¹ (ruddhā́¹)
रुद्धाभ्याम् (ruddhā́bhyām) रुद्धाभिः (ruddhā́bhiḥ)
dative रुद्धायै (ruddhā́yai) रुद्धाभ्याम् (ruddhā́bhyām) रुद्धाभ्यः (ruddhā́bhyaḥ)
ablative रुद्धायाः (ruddhā́yāḥ)
रुद्धायै² (ruddhā́yai²)
रुद्धाभ्याम् (ruddhā́bhyām) रुद्धाभ्यः (ruddhā́bhyaḥ)
genitive रुद्धायाः (ruddhā́yāḥ)
रुद्धायै² (ruddhā́yai²)
रुद्धयोः (ruddháyoḥ) रुद्धानाम् (ruddhā́nām)
locative रुद्धायाम् (ruddhā́yām) रुद्धयोः (ruddháyoḥ) रुद्धासु (ruddhā́su)
vocative रुद्धे (rúddhe) रुद्धे (rúddhe) रुद्धाः (rúddhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रुद्ध
singular dual plural
nominative रुद्धम् (ruddhám) रुद्धे (ruddhé) रुद्धानि (ruddhā́ni)
रुद्धा¹ (ruddhā́¹)
accusative रुद्धम् (ruddhám) रुद्धे (ruddhé) रुद्धानि (ruddhā́ni)
रुद्धा¹ (ruddhā́¹)
instrumental रुद्धेन (ruddhéna) रुद्धाभ्याम् (ruddhā́bhyām) रुद्धैः (ruddhaíḥ)
रुद्धेभिः¹ (ruddhébhiḥ¹)
dative रुद्धाय (ruddhā́ya) रुद्धाभ्याम् (ruddhā́bhyām) रुद्धेभ्यः (ruddhébhyaḥ)
ablative रुद्धात् (ruddhā́t) रुद्धाभ्याम् (ruddhā́bhyām) रुद्धेभ्यः (ruddhébhyaḥ)
genitive रुद्धस्य (ruddhásya) रुद्धयोः (ruddháyoḥ) रुद्धानाम् (ruddhā́nām)
locative रुद्धे (ruddhé) रुद्धयोः (ruddháyoḥ) रुद्धेषु (ruddhéṣu)
vocative रुद्ध (rúddha) रुद्धे (rúddhe) रुद्धानि (rúddhāni)
रुद्धा¹ (rúddhā¹)
  • ¹Vedic

Derived terms

References