अनुदात्त

Sanskrit

Alternative scripts

Etymology

अन्- (an-) +‎ उदात्त (udātta, raised).

Pronunciation

  • (Vedic) IPA(key): /ɐ.nu.dɑːt.tɐ/, [ɐ.nu.dɑːt̚.tɐ]
  • (Classical Sanskrit) IPA(key): /ɐ.n̪u.d̪ɑːt̪.t̪ɐ/, [ɐ.n̪u.d̪ɑːt̪̚.t̪ɐ]

Adjective

अनुदात्त • (an-udātta)

  1. not raised, not elevated, not pronounced with the उदात्त (udātta) accent, grave
  2. accentless, having the neutral general tone neither high nor low
  3. having the one monotonous ordinary intonation which belongs to the generality of syllables in a sentence

Declension

Masculine a-stem declension of अनुदात्त
singular dual plural
nominative अनुदात्तः (anudāttaḥ) अनुदात्तौ (anudāttau) अनुदात्ताः (anudāttāḥ)
accusative अनुदात्तम् (anudāttam) अनुदात्तौ (anudāttau) अनुदात्तान् (anudāttān)
instrumental अनुदात्तेन (anudāttena) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तैः (anudāttaiḥ)
dative अनुदात्ताय (anudāttāya) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
ablative अनुदात्तात् (anudāttāt) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
genitive अनुदात्तस्य (anudāttasya) अनुदात्तयोः (anudāttayoḥ) अनुदात्तानाम् (anudāttānām)
locative अनुदात्ते (anudātte) अनुदात्तयोः (anudāttayoḥ) अनुदात्तेषु (anudātteṣu)
vocative अनुदात्त (anudātta) अनुदात्तौ (anudāttau) अनुदात्ताः (anudāttāḥ)
Feminine ā-stem declension of अनुदात्त
singular dual plural
nominative अनुदात्ता (anudāttā) अनुदात्ते (anudātte) अनुदात्ताः (anudāttāḥ)
accusative अनुदात्ताम् (anudāttām) अनुदात्ते (anudātte) अनुदात्ताः (anudāttāḥ)
instrumental अनुदात्तया (anudāttayā) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्ताभिः (anudāttābhiḥ)
dative अनुदात्तायै (anudāttāyai) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्ताभ्यः (anudāttābhyaḥ)
ablative अनुदात्तायाः (anudāttāyāḥ) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्ताभ्यः (anudāttābhyaḥ)
genitive अनुदात्तायाः (anudāttāyāḥ) अनुदात्तयोः (anudāttayoḥ) अनुदात्तानाम् (anudāttānām)
locative अनुदात्तायाम् (anudāttāyām) अनुदात्तयोः (anudāttayoḥ) अनुदात्तासु (anudāttāsu)
vocative अनुदात्ते (anudātte) अनुदात्ते (anudātte) अनुदात्ताः (anudāttāḥ)
Neuter a-stem declension of अनुदात्त
singular dual plural
nominative अनुदात्तम् (anudāttam) अनुदात्ते (anudātte) अनुदात्तानि (anudāttāni)
accusative अनुदात्तम् (anudāttam) अनुदात्ते (anudātte) अनुदात्तानि (anudāttāni)
instrumental अनुदात्तेन (anudāttena) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तैः (anudāttaiḥ)
dative अनुदात्ताय (anudāttāya) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
ablative अनुदात्तात् (anudāttāt) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
genitive अनुदात्तस्य (anudāttasya) अनुदात्तयोः (anudāttayoḥ) अनुदात्तानाम् (anudāttānām)
locative अनुदात्ते (anudātte) अनुदात्तयोः (anudāttayoḥ) अनुदात्तेषु (anudātteṣu)
vocative अनुदात्त (anudātta) अनुदात्ते (anudātte) अनुदात्तानि (anudāttāni)

Noun

अनुदात्त • (an-udātta) stemm

  1. anudātta

Declension

Masculine a-stem declension of अनुदात्त
singular dual plural
nominative अनुदात्तः (anudāttaḥ) अनुदात्तौ (anudāttau) अनुदात्ताः (anudāttāḥ)
accusative अनुदात्तम् (anudāttam) अनुदात्तौ (anudāttau) अनुदात्तान् (anudāttān)
instrumental अनुदात्तेन (anudāttena) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तैः (anudāttaiḥ)
dative अनुदात्ताय (anudāttāya) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
ablative अनुदात्तात् (anudāttāt) अनुदात्ताभ्याम् (anudāttābhyām) अनुदात्तेभ्यः (anudāttebhyaḥ)
genitive अनुदात्तस्य (anudāttasya) अनुदात्तयोः (anudāttayoḥ) अनुदात्तानाम् (anudāttānām)
locative अनुदात्ते (anudātte) अनुदात्तयोः (anudāttayoḥ) अनुदात्तेषु (anudātteṣu)
vocative अनुदात्त (anudātta) अनुदात्तौ (anudāttau) अनुदात्ताः (anudāttāḥ)