अनूक

See also: अनुक

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From the root अञ्च् (añc, to bend).

Noun

अनूक • (ánūka) stemm or n

  1. the backbone, spine
  2. the back part of the altar
  3. a former state of existence
Declension
Masculine a-stem declension of अनूक
singular dual plural
nominative अनूकः (ánūkaḥ) अनूकौ (ánūkau)
अनूका¹ (ánūkā¹)
अनूकाः (ánūkāḥ)
अनूकासः¹ (ánūkāsaḥ¹)
accusative अनूकम् (ánūkam) अनूकौ (ánūkau)
अनूका¹ (ánūkā¹)
अनूकान् (ánūkān)
instrumental अनूकेन (ánūkena) अनूकाभ्याम् (ánūkābhyām) अनूकैः (ánūkaiḥ)
अनूकेभिः¹ (ánūkebhiḥ¹)
dative अनूकाय (ánūkāya) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
ablative अनूकात् (ánūkāt) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
genitive अनूकस्य (ánūkasya) अनूकयोः (ánūkayoḥ) अनूकानाम् (ánūkānām)
locative अनूके (ánūke) अनूकयोः (ánūkayoḥ) अनूकेषु (ánūkeṣu)
vocative अनूक (ánūka) अनूकौ (ánūkau)
अनूका¹ (ánūkā¹)
अनूकाः (ánūkāḥ)
अनूकासः¹ (ánūkāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of अनूक
singular dual plural
nominative अनूकम् (ánūkam) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
accusative अनूकम् (ánūkam) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
instrumental अनूकेन (ánūkena) अनूकाभ्याम् (ánūkābhyām) अनूकैः (ánūkaiḥ)
अनूकेभिः¹ (ánūkebhiḥ¹)
dative अनूकाय (ánūkāya) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
ablative अनूकात् (ánūkāt) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
genitive अनूकस्य (ánūkasya) अनूकयोः (ánūkayoḥ) अनूकानाम् (ánūkānām)
locative अनूके (ánūke) अनूकयोः (ánūkayoḥ) अनूकेषु (ánūkeṣu)
vocative अनूक (ánūka) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
  • ¹Vedic

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

अनूक • (ánūka) stemn

  1. race, family
  2. peculiarity of race, disposition, character
Declension
Neuter a-stem declension of अनूक
singular dual plural
nominative अनूकम् (ánūkam) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
accusative अनूकम् (ánūkam) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
instrumental अनूकेन (ánūkena) अनूकाभ्याम् (ánūkābhyām) अनूकैः (ánūkaiḥ)
अनूकेभिः¹ (ánūkebhiḥ¹)
dative अनूकाय (ánūkāya) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
ablative अनूकात् (ánūkāt) अनूकाभ्याम् (ánūkābhyām) अनूकेभ्यः (ánūkebhyaḥ)
genitive अनूकस्य (ánūkasya) अनूकयोः (ánūkayoḥ) अनूकानाम् (ánūkānām)
locative अनूके (ánūke) अनूकयोः (ánūkayoḥ) अनूकेषु (ánūkeṣu)
vocative अनूक (ánūka) अनूके (ánūke) अनूकानि (ánūkāni)
अनूका¹ (ánūkā¹)
  • ¹Vedic

References