अन्त्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hántram, from Proto-Indo-Iranian *Hántram, from Proto-Indo-European *h₁éntrom (guts, entrails). Cognate with Ancient Greek ἔντερον (énteron), Russian я́тро (játro, testicle, liver), Serbo-Croatian је̏тра.

Pronunciation

Noun

अन्त्र • (ántra) stemn

  1. (anatomy) entrail, intestine

Declension

Neuter a-stem declension of अन्त्र
singular dual plural
nominative अन्त्रम् (ántram) अन्त्रे (ántre) अन्त्राणि (ántrāṇi)
अन्त्रा¹ (ántrā¹)
accusative अन्त्रम् (ántram) अन्त्रे (ántre) अन्त्राणि (ántrāṇi)
अन्त्रा¹ (ántrā¹)
instrumental अन्त्रेण (ántreṇa) अन्त्राभ्याम् (ántrābhyām) अन्त्रैः (ántraiḥ)
अन्त्रेभिः¹ (ántrebhiḥ¹)
dative अन्त्राय (ántrāya) अन्त्राभ्याम् (ántrābhyām) अन्त्रेभ्यः (ántrebhyaḥ)
ablative अन्त्रात् (ántrāt) अन्त्राभ्याम् (ántrābhyām) अन्त्रेभ्यः (ántrebhyaḥ)
genitive अन्त्रस्य (ántrasya) अन्त्रयोः (ántrayoḥ) अन्त्राणाम् (ántrāṇām)
locative अन्त्रे (ántre) अन्त्रयोः (ántrayoḥ) अन्त्रेषु (ántreṣu)
vocative अन्त्र (ántra) अन्त्रे (ántre) अन्त्राणि (ántrāṇi)
अन्त्रा¹ (ántrā¹)
  • ¹Vedic

Descendants

  • Ashokan Prakrit:
  • Paisaci Prakrit:
    • Punjabi: ਆਂਦਰਾਂ (āndarā̃)
  • Vaghri: આંદરા (ā̃darā)
  • Bengali: অন্ত্র (ontro)
  • Hindi: अंत्र (antra)
  • Pali: anta

References