अन्यतर

Sanskrit

Alternative scripts

Etymology

From अन्य (anya) +‎ -तर (-tara).

Pronunciation

Determiner

अन्यतर • (anyatará)

  1. either (of two), other

Adjective

अन्यतर • (anyatará) stem

  1. other, different

Pronoun

अन्यतर • (anyatara)

  1. a certain one
  2. (reduplicated) the one and the other

Usage notes

The feminine locative अन्यतरस्याम् (anyatarasyām) can be used adverbially to mean "either way".

Declension

Masculine pronominal a-stem declension of अन्यतर
singular dual plural
nominative अन्यतरः (anyataráḥ) अन्यतरौ (anyataraú)
अन्यतरा¹ (anyatarā́¹)
अन्यतरे (anyataré)
accusative अन्यतरम् (anyatarám) अन्यतरौ (anyataraú)
अन्यतरा¹ (anyatarā́¹)
अन्यतरान् (anyatarā́n)
instrumental अन्यतरेण (anyataréṇa) अन्यतराभ्याम् (anyatarā́bhyām) अन्यतरैः (anyataraíḥ)
अन्यतरेभिः¹ (anyatarébhiḥ¹)
dative अन्यतरस्मै (anyatarásmai) अन्यतराभ्याम् (anyatarā́bhyām) अन्यतरेभ्यः (anyatarébhyaḥ)
ablative अन्यतरस्मात् (anyatarásmāt) अन्यतराभ्याम् (anyatarā́bhyām) अन्यतरेभ्यः (anyatarébhyaḥ)
genitive अन्यतरस्य (anyatarásya) अन्यतरयोः (anyataráyoḥ) अन्यतरेषाम् (anyataréṣām)
locative अन्यतरस्मिन् (anyatarásmin) अन्यतरयोः (anyataráyoḥ) अन्यतरेषु (anyataréṣu)
vocative अन्यतर (ányatara) अन्यतरौ (ányatarau)
अन्यतरा¹ (ányatarā¹)
अन्यतरे (ányatare)
  • ¹Vedic
Feminine pronominal ā-stem declension of अन्यतरा
singular dual plural
nominative अन्यतरा (anyatarā́) अन्यतरे (anyataré) अन्यतराः (anyatarā́ḥ)
accusative अन्यतराम् (anyatarā́m) अन्यतरे (anyataré) अन्यतराः (anyatarā́ḥ)
instrumental अन्यतरया (anyataráyā)
अन्यतरा¹ (anyatarā́¹)
अन्यतराभ्याम् (anyatarā́bhyām) अन्यतराभिः (anyatarā́bhiḥ)
dative अन्यतरस्यै (anyatarásyai) अन्यतराभ्याम् (anyatarā́bhyām) अन्यतराभ्यः (anyatarā́bhyaḥ)
ablative अन्यतरस्याः (anyatarásyāḥ) अन्यतराभ्याम् (anyatarā́bhyām) अन्यतराभ्यः (anyatarā́bhyaḥ)
genitive अन्यतरस्याः (anyatarásyāḥ) अन्यतरयोः (anyataráyoḥ) अन्यतरासाम् (anyatarā́sām)
locative अन्यतरस्याम् (anyatarásyām) अन्यतरयोः (anyataráyoḥ) अन्यतरासु (anyatarā́su)
vocative अन्यतरे (ányatare) अन्यतरे (ányatare) अन्यतराः (ányatarāḥ)
  • ¹Vedic
Neuter pronominal a-stem declension of अन्यतर
singular dual plural
nominative अन्य्तरत् (anytarát) अन्यतरे (anyataré) अन्यतराणि (anyatarā́ṇi)
अन्यतरा¹ (anyatarā́¹)
accusative अन्यतरत् (anyatarát) अन्यतरे (anyataré) अन्यतराणि (anyatarā́ṇi)
अन्यतरा¹ (anyatarā́¹)
instrumental अन्यतरेण (anyataréṇa) अन्यतराभ्याम् (anyatarā́bhyām) अन्यतरैः (anyataraíḥ)
अन्यतरेभिः¹ (anyatarébhiḥ¹)
dative अन्यतरस्मै (anyatarásmai) अन्यतराभ्याम् (anyatarā́bhyām) अन्यतरेभ्यः (anyatarébhyaḥ)
ablative अन्यतरस्मात् (anyatarásmāt) अन्यतराभ्याम् (anyatarā́bhyām) अन्यतरेभ्यः (anyatarébhyaḥ)
genitive अन्यतरस्य (anyatarásya) अन्यतरयोः (anyataráyoḥ) अन्यतरेषाम् (anyataréṣām)
locative अन्यतरस्मिन् (anyatarásmin) अन्यतरयोः (anyataráyoḥ) अन्यतरेषु (anyataréṣu)
vocative अन्यतर (ányatara) अन्यतरे (ányatare) अन्यतराणि (ányatarāṇi)
अन्यतरा¹ (ányatarā¹)
  • ¹Vedic

Descendants

  • Pali: अञ्ञतर (aññatara, a certain, some)
  • Prakrit: अण्णयर (aṇṇayara)
    • Old Gujarati: अण्णयर (aṇṇayara)
      • Gujarati: અનેરું (anerũ), નેરું (nerũ, another)

References