अन्योन्य

Sanskrit

Alternative scripts

Etymology

Reduplication of अन्य (anya, other, different); for a similar formation (albeit from a different Indo-European root), compare Ancient Greek ἀλλήλων (allḗlōn, each other).

Pronunciation

Adjective

अन्योन्य • (anyonya)

  1. one another, mutual

Declension

Masculine a-stem declension of अन्योन्य
singular dual plural
nominative अन्योन्यः (anyonyaḥ) अन्योन्यौ (anyonyau)
अन्योन्या¹ (anyonyā¹)
अन्योन्याः (anyonyāḥ)
अन्योन्यासः¹ (anyonyāsaḥ¹)
accusative अन्योन्यम् (anyonyam) अन्योन्यौ (anyonyau)
अन्योन्या¹ (anyonyā¹)
अन्योन्यान् (anyonyān)
instrumental अन्योन्येन (anyonyena) अन्योन्याभ्याम् (anyonyābhyām) अन्योन्यैः (anyonyaiḥ)
अन्योन्येभिः¹ (anyonyebhiḥ¹)
dative अन्योन्याय (anyonyāya) अन्योन्याभ्याम् (anyonyābhyām) अन्योन्येभ्यः (anyonyebhyaḥ)
ablative अन्योन्यात् (anyonyāt) अन्योन्याभ्याम् (anyonyābhyām) अन्योन्येभ्यः (anyonyebhyaḥ)
genitive अन्योन्यस्य (anyonyasya) अन्योन्ययोः (anyonyayoḥ) अन्योन्यानाम् (anyonyānām)
locative अन्योन्ये (anyonye) अन्योन्ययोः (anyonyayoḥ) अन्योन्येषु (anyonyeṣu)
vocative अन्योन्य (anyonya) अन्योन्यौ (anyonyau)
अन्योन्या¹ (anyonyā¹)
अन्योन्याः (anyonyāḥ)
अन्योन्यासः¹ (anyonyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अन्योन्या
singular dual plural
nominative अन्योन्या (anyonyā) अन्योन्ये (anyonye) अन्योन्याः (anyonyāḥ)
accusative अन्योन्याम् (anyonyām) अन्योन्ये (anyonye) अन्योन्याः (anyonyāḥ)
instrumental अन्योन्यया (anyonyayā)
अन्योन्या¹ (anyonyā¹)
अन्योन्याभ्याम् (anyonyābhyām) अन्योन्याभिः (anyonyābhiḥ)
dative अन्योन्यायै (anyonyāyai) अन्योन्याभ्याम् (anyonyābhyām) अन्योन्याभ्यः (anyonyābhyaḥ)
ablative अन्योन्यायाः (anyonyāyāḥ)
अन्योन्यायै² (anyonyāyai²)
अन्योन्याभ्याम् (anyonyābhyām) अन्योन्याभ्यः (anyonyābhyaḥ)
genitive अन्योन्यायाः (anyonyāyāḥ)
अन्योन्यायै² (anyonyāyai²)
अन्योन्ययोः (anyonyayoḥ) अन्योन्यानाम् (anyonyānām)
locative अन्योन्यायाम् (anyonyāyām) अन्योन्ययोः (anyonyayoḥ) अन्योन्यासु (anyonyāsu)
vocative अन्योन्ये (anyonye) अन्योन्ये (anyonye) अन्योन्याः (anyonyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter root-stem declension of अन्योन्यम्
singular dual plural
nominative अन्योन्यन् (anyonyan) अन्योन्यमी (anyonyamī) अन्योन्यमि (anyonyami)
accusative अन्योन्यन् (anyonyan) अन्योन्यमी (anyonyamī) अन्योन्यमि (anyonyami)
instrumental अन्योन्यमा (anyonyamā) अन्योन्यन्भ्याम् (anyonyanbhyām) अन्योन्यन्भिः (anyonyanbhiḥ)
dative अन्योन्यमे (anyonyame) अन्योन्यन्भ्याम् (anyonyanbhyām) अन्योन्यन्भ्यः (anyonyanbhyaḥ)
ablative अन्योन्यमः (anyonyamaḥ) अन्योन्यन्भ्याम् (anyonyanbhyām) अन्योन्यन्भ्यः (anyonyanbhyaḥ)
genitive अन्योन्यमः (anyonyamaḥ) अन्योन्यमोः (anyonyamoḥ) अन्योन्यमाम् (anyonyamām)
locative अन्योन्यमि (anyonyami) अन्योन्यमोः (anyonyamoḥ) अन्योन्यन्सु (anyonyansu)
vocative अन्योन्यन् (anyonyan) अन्योन्यमी (anyonyamī) अन्योन्यमि (anyonyami)

Descendants

  • Telugu: అన్యోన్యము (anyōnyamu)