अपत्य

See also: आपात्य and अपथ्य

Hindi

Etymology

Borrowed from Sanskrit अपत्य (apatya).

Pronunciation

  • (Delhi) IPA(key): /ə.pət̪.jᵊ/, [ɐ.pɐt̪.jᵊ]

Noun

अपत्य • (apatyam (Urdu spelling اپتیہ)

  1. offspring
    Synonyms: औलाद (aulād), संतान (santān)

Declension

Declension of अपत्य (masc cons-stem)
singular plural
direct अपत्य
apatya
अपत्य
apatya
oblique अपत्य
apatya
अपत्यों
apatyõ
vocative अपत्य
apatya
अपत्यो
apatyo

Sanskrit

Alternative forms

Etymology

From अप- (áp-, away, out).

Pronunciation

Noun

अपत्य • (ápatya) stemn

  1. offspring, child, descendant
    Synonyms: प्रसव (prasava), प्रजा (prajā), गय (gaya), सूति (sūti), तुच् (tuc)
    • c. 400 CE, Kālidāsa, Raghuvaṃśa 1.50:
      आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः।
      अपत्यैरिव नीवारभागधेयोचितैर्मृगैः
      ākīrṇamṛṣipatnīnāmuṭajadvārarodhibhiḥ.
      apatyairiva nīvārabhāgadheyocitairmṛgaiḥ
      (the hermitage) extended up to the cottage where the sages’ wives had the (cottage)door blocked by deer
      wanting to be fed due portions of wildrice as (if they were the wives’) offspring

Declension

Neuter a-stem declension of अपत्य
singular dual plural
nominative अपत्यम् (ápatyam) अपत्ये (ápatye) अपत्यानि (ápatyāni)
अपत्या¹ (ápatyā¹)
accusative अपत्यम् (ápatyam) अपत्ये (ápatye) अपत्यानि (ápatyāni)
अपत्या¹ (ápatyā¹)
instrumental अपत्येन (ápatyena) अपत्याभ्याम् (ápatyābhyām) अपत्यैः (ápatyaiḥ)
अपत्येभिः¹ (ápatyebhiḥ¹)
dative अपत्याय (ápatyāya) अपत्याभ्याम् (ápatyābhyām) अपत्येभ्यः (ápatyebhyaḥ)
ablative अपत्यात् (ápatyāt) अपत्याभ्याम् (ápatyābhyām) अपत्येभ्यः (ápatyebhyaḥ)
genitive अपत्यस्य (ápatyasya) अपत्ययोः (ápatyayoḥ) अपत्यानाम् (ápatyānām)
locative अपत्ये (ápatye) अपत्ययोः (ápatyayoḥ) अपत्येषु (ápatyeṣu)
vocative अपत्य (ápatya) अपत्ये (ápatye) अपत्यानि (ápatyāni)
अपत्या¹ (ápatyā¹)
  • ¹Vedic

Derived terms

  • अपत्यकाम (apatyakāma, desirous of offspring)
  • अपत्यता (apatyatā, childhood)
  • अपत्यद (apatyada, giving offspring)
  • अपत्यसच् (apatyasac, accompanied by offspring)

Descendants

  • Assamese: অপত্য (opoitto)
  • Pali: apacca
  • Hindi: अपत्य (apatya)
  • Marathi: अपत्य (apatya)
  • Odia: ଅପତ୍ୟ (apatya)
  • Tamil: அபத்தியம் (apattiyam)
  • Telugu: అపత్యము (apatyamu)

References