अपत्यता

Sanskrit

Alternative forms

Etymology

अपत्य (apatya) +‎ -ता (-tā)

Noun

अपत्यता • (apatyatā) stemf

  1. state of childhood

Declension

Feminine ā-stem declension of अपत्यता
singular dual plural
nominative अपत्यता (apatyatā) अपत्यते (apatyate) अपत्यताः (apatyatāḥ)
accusative अपत्यताम् (apatyatām) अपत्यते (apatyate) अपत्यताः (apatyatāḥ)
instrumental अपत्यतया (apatyatayā) अपत्यताभ्याम् (apatyatābhyām) अपत्यताभिः (apatyatābhiḥ)
dative अपत्यतायै (apatyatāyai) अपत्यताभ्याम् (apatyatābhyām) अपत्यताभ्यः (apatyatābhyaḥ)
ablative अपत्यतायाः (apatyatāyāḥ) अपत्यताभ्याम् (apatyatābhyām) अपत्यताभ्यः (apatyatābhyaḥ)
genitive अपत्यतायाः (apatyatāyāḥ) अपत्यतयोः (apatyatayoḥ) अपत्यतानाम् (apatyatānām)
locative अपत्यतायाम् (apatyatāyām) अपत्यतयोः (apatyatayoḥ) अपत्यतासु (apatyatāsu)
vocative अपत्यते (apatyate) अपत्यते (apatyate) अपत्यताः (apatyatāḥ)