अपभ्रंश

Sanskrit

Alternative scripts

Etymology

From अप- (ápa-, down, back) +‎ भ्रंश (bhraṃśá, deviation).

Pronunciation

Noun

अपभ्रंश • (apabhraṃśá) stemm

  1. falling down, a fall
  2. (grammar, linguistics) corrupted form of a word, corruption
  3. (grammar, linguistics) ungrammatical language
  4. (grammar, linguistics) the most corrupt of the Prakrit dialects

Declension

Masculine a-stem declension of अपभ्रंश
singular dual plural
nominative अपभ्रंशः (apabhraṃśáḥ) अपभ्रंशौ (apabhraṃśaú)
अपभ्रंशा¹ (apabhraṃśā́¹)
अपभ्रंशाः (apabhraṃśā́ḥ)
अपभ्रंशासः¹ (apabhraṃśā́saḥ¹)
accusative अपभ्रंशम् (apabhraṃśám) अपभ्रंशौ (apabhraṃśaú)
अपभ्रंशा¹ (apabhraṃśā́¹)
अपभ्रंशान् (apabhraṃśā́n)
instrumental अपभ्रंशेन (apabhraṃśéna) अपभ्रंशाभ्याम् (apabhraṃśā́bhyām) अपभ्रंशैः (apabhraṃśaíḥ)
अपभ्रंशेभिः¹ (apabhraṃśébhiḥ¹)
dative अपभ्रंशाय (apabhraṃśā́ya) अपभ्रंशाभ्याम् (apabhraṃśā́bhyām) अपभ्रंशेभ्यः (apabhraṃśébhyaḥ)
ablative अपभ्रंशात् (apabhraṃśā́t) अपभ्रंशाभ्याम् (apabhraṃśā́bhyām) अपभ्रंशेभ्यः (apabhraṃśébhyaḥ)
genitive अपभ्रंशस्य (apabhraṃśásya) अपभ्रंशयोः (apabhraṃśáyoḥ) अपभ्रंशानाम् (apabhraṃśā́nām)
locative अपभ्रंशे (apabhraṃśé) अपभ्रंशयोः (apabhraṃśáyoḥ) अपभ्रंशेषु (apabhraṃśéṣu)
vocative अपभ्रंश (ápabhraṃśa) अपभ्रंशौ (ápabhraṃśau)
अपभ्रंशा¹ (ápabhraṃśā¹)
अपभ्रंशाः (ápabhraṃśāḥ)
अपभ्रंशासः¹ (ápabhraṃśāsaḥ¹)
  • ¹Vedic

Descendants

  • English: Apabhraṃśa (learned)

References