अप्रचेतस्

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ प्रचेतस् (prácetas).

Pronunciation

Adjective

अप्रचेतस् • (ápracetas) stem

  1. unwise, foolish, stupid, imprudent, ignorant
    Synonyms: मूर्ख (mūrkha), मूढ (mūḍha), विचेतस् (vicetas), जड (jaḍa); see also Thesaurus:मूर्ख
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.120.1:
      का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ ।
      क॒था वि॑धा॒त्य्अप्र॑चेताः
      kā́ rādhaddhótrāśvinā vāṃ kó vāṃ jóṣa ubháyoḥ .
      kathā́ vidhātyápracetāḥ .
      Aśvins, what praise may win your grace? Who may be pleasing to you both?
      How shall the foolish worship you?
    • c. 1200 BCE – 1000 BCE, Atharvaveda 20.128.2:
      यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति ।
      ज्येष्ठो यद्अप्रचेतास्तदाहुरधरागिति ॥
      yo jāmyā aprathayastadyatsakhāyaṃ dudhūrṣati.
      jyeṣṭho yadapracetāstadāhuradharāgiti.
      He who defiles a sister, he who willingly would harm a friend,
      The fool who slights his elder, these, they say, must suffer down below.

Declension

Masculine as-stem declension of अप्रचेतस्
singular dual plural
nominative अप्रचेताः (ápracetāḥ) अप्रचेतसौ (ápracetasau)
अप्रचेतसा¹ (ápracetasā¹)
अप्रचेतसः (ápracetasaḥ)
अप्रचेताः¹ (ápracetāḥ¹)
accusative अप्रचेतसम् (ápracetasam)
अप्रचेताम्¹ (ápracetām¹)
अप्रचेतसौ (ápracetasau)
अप्रचेतसा¹ (ápracetasā¹)
अप्रचेतसः (ápracetasaḥ)
अप्रचेताः¹ (ápracetāḥ¹)
instrumental अप्रचेतसा (ápracetasā) अप्रचेतोभ्याम् (ápracetobhyām) अप्रचेतोभिः (ápracetobhiḥ)
dative अप्रचेतसे (ápracetase) अप्रचेतोभ्याम् (ápracetobhyām) अप्रचेतोभ्यः (ápracetobhyaḥ)
ablative अप्रचेतसः (ápracetasaḥ) अप्रचेतोभ्याम् (ápracetobhyām) अप्रचेतोभ्यः (ápracetobhyaḥ)
genitive अप्रचेतसः (ápracetasaḥ) अप्रचेतसोः (ápracetasoḥ) अप्रचेतसाम् (ápracetasām)
locative अप्रचेतसि (ápracetasi) अप्रचेतसोः (ápracetasoḥ) अप्रचेतःसु (ápracetaḥsu)
vocative अप्रचेतः (ápracetaḥ) अप्रचेतसौ (ápracetasau)
अप्रचेतसा¹ (ápracetasā¹)
अप्रचेतसः (ápracetasaḥ)
अप्रचेताः¹ (ápracetāḥ¹)
  • ¹Vedic
Feminine as-stem declension of अप्रचेतस्
singular dual plural
nominative अप्रचेताः (ápracetāḥ) अप्रचेतसौ (ápracetasau)
अप्रचेतसा¹ (ápracetasā¹)
अप्रचेतसः (ápracetasaḥ)
अप्रचेताः¹ (ápracetāḥ¹)
accusative अप्रचेतसम् (ápracetasam)
अप्रचेताम्¹ (ápracetām¹)
अप्रचेतसौ (ápracetasau)
अप्रचेतसा¹ (ápracetasā¹)
अप्रचेतसः (ápracetasaḥ)
अप्रचेताः¹ (ápracetāḥ¹)
instrumental अप्रचेतसा (ápracetasā) अप्रचेतोभ्याम् (ápracetobhyām) अप्रचेतोभिः (ápracetobhiḥ)
dative अप्रचेतसे (ápracetase) अप्रचेतोभ्याम् (ápracetobhyām) अप्रचेतोभ्यः (ápracetobhyaḥ)
ablative अप्रचेतसः (ápracetasaḥ) अप्रचेतोभ्याम् (ápracetobhyām) अप्रचेतोभ्यः (ápracetobhyaḥ)
genitive अप्रचेतसः (ápracetasaḥ) अप्रचेतसोः (ápracetasoḥ) अप्रचेतसाम् (ápracetasām)
locative अप्रचेतसि (ápracetasi) अप्रचेतसोः (ápracetasoḥ) अप्रचेतःसु (ápracetaḥsu)
vocative अप्रचेतः (ápracetaḥ) अप्रचेतसौ (ápracetasau)
अप्रचेतसा¹ (ápracetasā¹)
अप्रचेतसः (ápracetasaḥ)
अप्रचेताः¹ (ápracetāḥ¹)
  • ¹Vedic
Neuter as-stem declension of अप्रचेतस्
singular dual plural
nominative अप्रचेतः (ápracetaḥ) अप्रचेतसी (ápracetasī) अप्रचेतांसि (ápracetāṃsi)
accusative अप्रचेतः (ápracetaḥ) अप्रचेतसी (ápracetasī) अप्रचेतांसि (ápracetāṃsi)
instrumental अप्रचेतसा (ápracetasā) अप्रचेतोभ्याम् (ápracetobhyām) अप्रचेतोभिः (ápracetobhiḥ)
dative अप्रचेतसे (ápracetase) अप्रचेतोभ्याम् (ápracetobhyām) अप्रचेतोभ्यः (ápracetobhyaḥ)
ablative अप्रचेतसः (ápracetasaḥ) अप्रचेतोभ्याम् (ápracetobhyām) अप्रचेतोभ्यः (ápracetobhyaḥ)
genitive अप्रचेतसः (ápracetasaḥ) अप्रचेतसोः (ápracetasoḥ) अप्रचेतसाम् (ápracetasām)
locative अप्रचेतसि (ápracetasi) अप्रचेतसोः (ápracetasoḥ) अप्रचेतःसु (ápracetaḥsu)
vocative अप्रचेतः (ápracetaḥ) अप्रचेतसी (ápracetasī) अप्रचेतांसि (ápracetāṃsi)

References