अप्रति

Hindi

Etymology

Learned borrowing from Sanskrit अप्रति (a-pratí). By surface analysis, अ- (a-) +‎ प्रति (prati).

Pronunciation

  • (Delhi) IPA(key): /əp.ɾə.t̪iː/, [ɐp.ɾɐ.t̪iː]

Adjective

अप्रति • (aprati) (indeclinable) (rare, formal)

  1. without opponents or foes, irresistible
  2. unsurpassed, unequalled, unparalleled

Further reading

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ प्रति (práti).

Pronunciation

Adjective

अप्रति • (a-pratí) stem

  1. without opponents or foes, irresistible
  2. unsurpassed, unequalled, unparalleled

Declension

Masculine i-stem declension of अप्रति
singular dual plural
nominative अप्रतिः (apratíḥ) अप्रती (apratī́) अप्रतयः (apratáyaḥ)
accusative अप्रतिम् (apratím) अप्रती (apratī́) अप्रतीन् (apratī́n)
instrumental अप्रतिना (apratínā)
अप्रत्या¹ (apratyā́¹)
अप्रतिभ्याम् (apratíbhyām) अप्रतिभिः (apratíbhiḥ)
dative अप्रतये (apratáye) अप्रतिभ्याम् (apratíbhyām) अप्रतिभ्यः (apratíbhyaḥ)
ablative अप्रतेः (apratéḥ)
अप्रत्यः¹ (apratyáḥ¹)
अप्रतिभ्याम् (apratíbhyām) अप्रतिभ्यः (apratíbhyaḥ)
genitive अप्रतेः (apratéḥ)
अप्रत्यः¹ (apratyáḥ¹)
अप्रत्योः (apratyóḥ) अप्रतीनाम् (apratīnā́m)
locative अप्रतौ (aprataú)
अप्रता¹ (apratā́¹)
अप्रत्योः (apratyóḥ) अप्रतिषु (apratíṣu)
vocative अप्रते (áprate) अप्रती (ápratī) अप्रतयः (ápratayaḥ)
  • ¹Vedic
Feminine i-stem declension of अप्रति
singular dual plural
nominative अप्रतिः (apratíḥ) अप्रती (apratī́) अप्रतयः (apratáyaḥ)
accusative अप्रतिम् (apratím) अप्रती (apratī́) अप्रतीः (apratī́ḥ)
instrumental अप्रत्या (apratyā́)
अप्रती¹ (apratī́¹)
अप्रतिभ्याम् (apratíbhyām) अप्रतिभिः (apratíbhiḥ)
dative अप्रतये (apratáye)
अप्रत्यै² (apratyaí²)
अप्रती¹ (apratī́¹)
अप्रतिभ्याम् (apratíbhyām) अप्रतिभ्यः (apratíbhyaḥ)
ablative अप्रतेः (apratéḥ)
अप्रत्याः² (apratyā́ḥ²)
अप्रत्यै³ (apratyaí³)
अप्रतिभ्याम् (apratíbhyām) अप्रतिभ्यः (apratíbhyaḥ)
genitive अप्रतेः (apratéḥ)
अप्रत्याः² (apratyā́ḥ²)
अप्रत्यै³ (apratyaí³)
अप्रत्योः (apratyóḥ) अप्रतीनाम् (apratīnā́m)
locative अप्रतौ (aprataú)
अप्रत्याम्² (apratyā́m²)
अप्रता¹ (apratā́¹)
अप्रत्योः (apratyóḥ) अप्रतिषु (apratíṣu)
vocative अप्रते (áprate) अप्रती (ápratī) अप्रतयः (ápratayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of अप्रति
singular dual plural
nominative अप्रति (apratí) अप्रतिनी (apratínī) अप्रतीनि (apratī́ni)
अप्रति¹ (apratí¹)
अप्रती¹ (apratī́¹)
accusative अप्रति (apratí) अप्रतिनी (apratínī) अप्रतीनि (apratī́ni)
अप्रति¹ (apratí¹)
अप्रती¹ (apratī́¹)
instrumental अप्रतिना (apratínā)
अप्रत्या¹ (apratyā́¹)
अप्रतिभ्याम् (apratíbhyām) अप्रतिभिः (apratíbhiḥ)
dative अप्रतिने (apratíne)
अप्रतये (apratáye)
अप्रतिभ्याम् (apratíbhyām) अप्रतिभ्यः (apratíbhyaḥ)
ablative अप्रतिनः (apratínaḥ)
अप्रतेः (apratéḥ)
अप्रतिभ्याम् (apratíbhyām) अप्रतिभ्यः (apratíbhyaḥ)
genitive अप्रतिनः (apratínaḥ)
अप्रतेः (apratéḥ)
अप्रतिनोः (apratínoḥ)
अप्रत्योः (apratyóḥ)
अप्रतीनाम् (apratīnā́m)
locative अप्रतिनि (apratíni)
अप्रतौ (aprataú)
अप्रता¹ (apratā́¹)
अप्रतिनोः (apratínoḥ)
अप्रत्योः (apratyóḥ)
अप्रतिषु (apratíṣu)
vocative अप्रति (áprati)
अप्रते (áprate)
अप्रतिनी (ápratinī) अप्रतीनि (ápratīni)
अप्रति¹ (áprati¹)
अप्रती¹ (ápratī¹)
  • ¹Vedic

Derived terms

Descendants

  • Hindi: अप्रति (aprati) (learned)

Adverb

अप्रति • (a-pratí)

  1. irresistibly

Further reading