अभाक्षीत्

Sanskrit

Alternative forms

Pronunciation

Verb

अभाक्षीत् • (ábhākṣīt) third-singular indicative (type P, aorist, root भज्)

  1. aorist of भज् (bhaj, to divide, share)

Conjugation

Aorist: अभाक्षीत् (ábhākṣīt) or अभाक् (ábhāk), अभक्त (ábhakta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभाक्षीत् / अभाक्¹
ábhākṣīt / ábhāk¹
अभाक्ताम्
ábhāktām
अभाक्षुः
ábhākṣuḥ
अभक्त
ábhakta
अभक्षाताम्
ábhakṣātām
अभक्षत
ábhakṣata
Second अभाक्षीः / अभाक्¹
ábhākṣīḥ / ábhāk¹
अभाक्तम्
ábhāktam
अभाक्त
ábhākta
अभक्थाः
ábhakthāḥ
अभक्षाथाम्
ábhakṣāthām
अभग्ध्वम्
ábhagdhvam
First अभाक्षम्
ábhākṣam
अभाक्ष्व
ábhākṣva
अभाक्ष्म
ábhākṣma
अभक्षि
ábhakṣi
अभक्ष्वहि
ábhakṣvahi
अभक्ष्महि
ábhakṣmahi
Injunctive
Third भाक्षीत् / भाक्¹
bhā́kṣīt / bhā́k¹
भाक्ताम्
bhā́ktām
भाक्षुः
bhā́kṣuḥ
भक्त
bhákta
भक्षाताम्
bhákṣātām
भक्षत
bhákṣata
Second भाक्षीः / भाक्¹
bhā́kṣīḥ / bhā́k¹
भाक्तम्
bhā́ktam
भाक्त
bhā́kta
भक्थाः
bhákthāḥ
भक्षाथाम्
bhákṣāthām
भग्ध्वम्
bhágdhvam
First भाक्षम्
bhā́kṣam
भाक्ष्व
bhā́kṣva
भाक्ष्म
bhā́kṣma
भक्षि
bhákṣi
भक्ष्वहि
bhákṣvahi
भक्ष्महि
bhákṣmahi
Subjunctive
Third भक्षत् / भक्षति
bhákṣat / bhákṣati
भक्षतः
bhákṣataḥ
भक्षन्
bhákṣan
भक्षते / भक्षातै
bhákṣate / bhákṣātai
भक्षैते
bhákṣaite
भक्षन्त
bhákṣanta
Second भक्षः / भक्षसि
bhákṣaḥ / bhákṣasi
भक्षथः
bhákṣathaḥ
भक्षथ
bhákṣatha
भक्षसे / भक्षासै
bhákṣase / bhákṣāsai
भक्षैथे
bhákṣaithe
भक्षध्वे / भक्षाध्वै
bhákṣadhve / bhákṣādhvai
First भक्षाणि
bhákṣāṇi
भक्षाव
bhákṣāva
भक्षाम
bhákṣāma
भक्षै
bhákṣai
भक्षावहै
bhákṣāvahai
भक्षामहे / भक्षामहै
bhákṣāmahe / bhákṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic

Further reading

  • Narten, Johanna (1964) Die sigmatischen Aoriste im Veda (in German), Wiesbaden: Otto Harrassowitz, pages 179-180