भक्त

Hindi

Etymology

Learned borrowing from Sanskrit भक्त (bhakta). Doublet of भात (bhāt) and बख़्त (baxt).

Pronunciation

  • (Delhi) IPA(key): /bʱəkt̪/, [bʱɐkt̪]
  • Rhymes: -əkt̪

Noun

भक्त • (bhaktm (Urdu spelling بھکت)

  1. devotee, adorer
  2. (politics, slang) bhakt (ardent right-wing Hindu nationalist) [21st c.]
    • 2019 December 23, ज़फ़र आग़ा [zafar āġā], “झारखण्ड: हिन्दुत्व और ध्रुवीकरण की चाशनी में लिपटे ‘मोदी मॅजिक’ के क़िले की बुनियाद हिलने लगी है [jhārkhaṇḍ: hindutva aur dhruvīkraṇ kī cāśnī mẽ lipṭe ‘modī mĕjik’ ke qile kī buniyād hilne lagī hai]”, in Navjivan[1]:
      लेकिन, राजनीति की ज़मीनी असलियत भक्तों को नज़र नहीं आ रही।
      lekin, rājnīti kī zamīnī asliyat bhaktõ ko nazar nahī̃ ā rahī.
      However, the bhakts do not understand the actual political situation.

Declension

Declension of भक्त (masc cons-stem)
singular plural
direct भक्त
bhakt
भक्त
bhakt
oblique भक्त
bhakt
भक्तों
bhaktõ
vocative भक्त
bhakt
भक्तो
bhakto

Further reading

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰaktás (distributed, allotted, share, portion), from Proto-Indo-European *bʰeh₂g-tó-s, from *bʰeh₂g- (to divide, distribute). Cognate with Avestan 𐬠𐬀𐬑𐬙𐬀 (baxta), Persian بخت (baxt). By surface analysis, from the root भज् (bhaj, to divide, distribute) +‎ -त (-ta).

Pronunciation

Adjective

भक्त • (bhaktá) stem

  1. distributed, assigned, allotted
  2. engaged in, occupied with, loyal, faithful

Declension

Masculine a-stem declension of भक्त
singular dual plural
nominative भक्तः (bhaktáḥ) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्ताः (bhaktā́ḥ)
भक्तासः¹ (bhaktā́saḥ¹)
accusative भक्तम् (bhaktám) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्तान् (bhaktā́n)
instrumental भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
dative भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
ablative भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
genitive भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
locative भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
vocative भक्त (bhákta) भक्तौ (bháktau)
भक्ता¹ (bháktā¹)
भक्ताः (bháktāḥ)
भक्तासः¹ (bháktāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भक्ता
singular dual plural
nominative भक्ता (bhaktā́) भक्ते (bhakté) भक्ताः (bhaktā́ḥ)
accusative भक्ताम् (bhaktā́m) भक्ते (bhakté) भक्ताः (bhaktā́ḥ)
instrumental भक्तया (bhaktáyā)
भक्ता¹ (bhaktā́¹)
भक्ताभ्याम् (bhaktā́bhyām) भक्ताभिः (bhaktā́bhiḥ)
dative भक्तायै (bhaktā́yai) भक्ताभ्याम् (bhaktā́bhyām) भक्ताभ्यः (bhaktā́bhyaḥ)
ablative भक्तायाः (bhaktā́yāḥ)
भक्तायै² (bhaktā́yai²)
भक्ताभ्याम् (bhaktā́bhyām) भक्ताभ्यः (bhaktā́bhyaḥ)
genitive भक्तायाः (bhaktā́yāḥ)
भक्तायै² (bhaktā́yai²)
भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
locative भक्तायाम् (bhaktā́yām) भक्तयोः (bhaktáyoḥ) भक्तासु (bhaktā́su)
vocative भक्ते (bhákte) भक्ते (bhákte) भक्ताः (bháktāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भक्त
singular dual plural
nominative भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
accusative भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
instrumental भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
dative भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
ablative भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
genitive भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
locative भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
vocative भक्त (bhákta) भक्ते (bhákte) भक्तानि (bháktāni)
भक्ता¹ (bháktā¹)
  • ¹Vedic

Noun

भक्त • (bhaktá) stemn

  1. share, portion
  2. food, meal
  3. boiled rice

Declension

Neuter a-stem declension of भक्त
singular dual plural
nominative भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
accusative भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
instrumental भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
dative भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
ablative भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
genitive भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
locative भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
vocative भक्त (bhákta) भक्ते (bhákte) भक्तानि (bháktāni)
भक्ता¹ (bháktā¹)
  • ¹Vedic

Descendants

  • Dardic:
    • Khowar: بوت (bot)
    • Proto-Nuristani:
      • Gawar-Bati: [script needed] (bat)
      • Grangali: [script needed] (bōt)
      • Kalami: batt
      • Kashmiri: بَتَ (bata)
      • Phalura: بھات (bhāt), بت (bat)
      • Prasuni: bū́tū̆, butū́
      • Shina: بت (băt)
      • Shumashti: [script needed] (bǟt)
      • Torwali: [script needed] (bāt)
      • Waigali: bōt
  • Pali: bhatta
  • Prakrit: 𑀪𑀢𑁆𑀢 (bhatta)
    • Central:
      • Sauraseni Prakrit:
        • Awadhi: भातु (bhātu)
        • Old Gujarati:
          • Gujarati: ભાત (bhāt)
            • Kachchi: ભાંત (bhā̃t)
        • Hindustani: bhāt, bhātī
          • Devanagari script: भात, भाती
          • Arabic script: بھَات, بھَاتِی
    • Eastern:
    • Northern:
      • Khasa Prakrit:
    • Southern:
      • Helu Prakrit:
      • Maharastri Prakrit:
        • Konkani: bhāta
          Devanagari script: भात (bhāt)
          Latin script: bhat
          Kannada script: ಭಾತ್ (bhāt)
        • Old Marathi: 𑘥𑘰𑘝𑘹𑘽 (bhāteṃ), 𑘥𑘰𑘝 (bhāta)
    • Western:
      • Takka Apabhramsa:
        • Punjabi: bhatt, bhappā
          Gurmukhi script: ਭੱਤ, ਭੱਪਾ
          Shahmukhi script: بھتّ, بھَپَّا
      • Vracada Apabhramsa:
        • Sindhi: bhatu
          Arabic script: ڀَتُ
          Devanagari script: भतु
  • Tamil: பத்தம் (pattam)

Noun

भक्त • (bhaktá) stemm

  1. a worshipper, devotee

Declension

Masculine a-stem declension of भक्त
singular dual plural
nominative भक्तः (bhaktáḥ) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्ताः (bhaktā́ḥ)
भक्तासः¹ (bhaktā́saḥ¹)
accusative भक्तम् (bhaktám) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्तान् (bhaktā́n)
instrumental भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
dative भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
ablative भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
genitive भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
locative भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
vocative भक्त (bhákta) भक्तौ (bháktau)
भक्ता¹ (bháktā¹)
भक्ताः (bháktāḥ)
भक्तासः¹ (bháktāsaḥ¹)
  • ¹Vedic

Descendants

Further reading