अभिज्ञा

Hindi

Etymology

Learned borrowing from Classical Sanskrit अभिज्ञा (abhijñā).

Pronunciation

  • (Delhi) IPA(key): /ə.bʱɪɡ.jɑː/, [ɐ.bʱɪɡ.jäː]

Noun

अभिज्ञा • (abhijñāf (formal)

  1. recognition, identification
  2. remembrance, recollection
  3. supernatural knowledge

Declension

Declension of अभिज्ञा (fem ā-stem)
singular plural
direct अभिज्ञा
abhijñā
अभिज्ञाएँ
abhijñāẽ
oblique अभिज्ञा
abhijñā
अभिज्ञाओं
abhijñāõ
vocative अभिज्ञा
abhijñā
अभिज्ञाओ
abhijñāo

Proper noun

अभिज्ञा • (abhijñāf

  1. a female given name, Abhigya, from Sanskrit

Further reading

Sanskrit

Alternative scripts

Etymology

From अभि- (abhi-) +‎ ज्ञा (jñā).

Pronunciation

Noun

अभिज्ञा • (abhijñā) stemf (Classical Sanskrit)

  1. recognition, identification
  2. remembrance, recollection
  3. supernatural science or knowledge

Declension

Feminine ā-stem declension of अभिज्ञा
singular dual plural
nominative अभिज्ञा (abhijñā) अभिज्ञे (abhijñe) अभिज्ञाः (abhijñāḥ)
accusative अभिज्ञाम् (abhijñām) अभिज्ञे (abhijñe) अभिज्ञाः (abhijñāḥ)
instrumental अभिज्ञया (abhijñayā) अभिज्ञाभ्याम् (abhijñābhyām) अभिज्ञाभिः (abhijñābhiḥ)
dative अभिज्ञायै (abhijñāyai) अभिज्ञाभ्याम् (abhijñābhyām) अभिज्ञाभ्यः (abhijñābhyaḥ)
ablative अभिज्ञायाः (abhijñāyāḥ) अभिज्ञाभ्याम् (abhijñābhyām) अभिज्ञाभ्यः (abhijñābhyaḥ)
genitive अभिज्ञायाः (abhijñāyāḥ) अभिज्ञयोः (abhijñayoḥ) अभिज्ञानाम् (abhijñānām)
locative अभिज्ञायाम् (abhijñāyām) अभिज्ञयोः (abhijñayoḥ) अभिज्ञासु (abhijñāsu)
vocative अभिज्ञे (abhijñe) अभिज्ञे (abhijñe) अभिज्ञाः (abhijñāḥ)

Borrowed terms

  • Hindi: अभिज्ञा (abhijñā)
  • Tocharian A: abhijñe
  • Tocharian B: abhijñä

Root

अभिज्ञा • (abhijñā)

  1. to recognise, perceive, know, be or become aware of
  2. to acknowledge, agree to, own
  3. to remember

Further reading