अभि-

See also: अभि and अभी

Hindi

Etymology

From Sanskrit अभि (abhi), from Proto-Indo-Iranian *Habʰí.

Prefix

अभि- • (abhi-)

  1. (used in Sanskrit compounds) to, towards, against

Derived terms

Pali

Alternative forms

Prefix

अभि- (abhi-)

  1. Devanagari script form of abhi-

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

    Inherited from Proto-Indo-Iranian *Habʰí.

    Prefix

    अभि- • (abhi-)

    1. (a prefix to verbs and nouns, expressing) to, towards, into, over, upon
    2. to, towards, in the direction of, against
    3. into
    4. for, for the sake of
    5. on account of
    6. on, upon, with regard to, by, before, in front of
    7. over
    Usage notes
    • As a prefix to verbs of motion, it expresses the notion or going towards, approaching, etc.
    • As a prefix to nouns not derived from verbs, it expresses superiority, intensity, etc.

    Etymology 2

    Compound of अ- (a-) +‎ भि (bhi).

    Adjective

    अभि- • (abhi-) stem

    1. fearless
    Declension
    Masculine i-stem declension of अभि
    singular dual plural
    nominative अभिः (abhiḥ) अभी (abhī) अभयः (abhayaḥ)
    accusative अभिम् (abhim) अभी (abhī) अभीन् (abhīn)
    instrumental अभिना (abhinā)
    अभ्या¹ (abhyā¹)
    अभिभ्याम् (abhibhyām) अभिभिः (abhibhiḥ)
    dative अभये (abhaye) अभिभ्याम् (abhibhyām) अभिभ्यः (abhibhyaḥ)
    ablative अभेः (abheḥ)
    अभ्यः¹ (abhyaḥ¹)
    अभिभ्याम् (abhibhyām) अभिभ्यः (abhibhyaḥ)
    genitive अभेः (abheḥ)
    अभ्यः¹ (abhyaḥ¹)
    अभ्योः (abhyoḥ) अभीनाम् (abhīnām)
    locative अभौ (abhau)
    अभा¹ (abhā¹)
    अभ्योः (abhyoḥ) अभिषु (abhiṣu)
    vocative अभे (abhe) अभी (abhī) अभयः (abhayaḥ)
    • ¹Vedic
    Feminine ī-stem declension of अभी
    singular dual plural
    nominative अभी (abhī) अभ्यौ (abhyau)
    अभी¹ (abhī¹)
    अभ्यः (abhyaḥ)
    अभीः¹ (abhīḥ¹)
    accusative अभीम् (abhīm) अभ्यौ (abhyau)
    अभी¹ (abhī¹)
    अभीः (abhīḥ)
    instrumental अभ्या (abhyā) अभीभ्याम् (abhībhyām) अभीभिः (abhībhiḥ)
    dative अभ्यै (abhyai) अभीभ्याम् (abhībhyām) अभीभ्यः (abhībhyaḥ)
    ablative अभ्याः (abhyāḥ)
    अभ्यै² (abhyai²)
    अभीभ्याम् (abhībhyām) अभीभ्यः (abhībhyaḥ)
    genitive अभ्याः (abhyāḥ)
    अभ्यै² (abhyai²)
    अभ्योः (abhyoḥ) अभीनाम् (abhīnām)
    locative अभ्याम् (abhyām) अभ्योः (abhyoḥ) अभीषु (abhīṣu)
    vocative अभि (abhi) अभ्यौ (abhyau)
    अभी¹ (abhī¹)
    अभ्यः (abhyaḥ)
    अभीः¹ (abhīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter i-stem declension of अभि
    singular dual plural
    nominative अभि (abhi) अभिनी (abhinī) अभीनि (abhīni)
    अभि¹ (abhi¹)
    अभी¹ (abhī¹)
    accusative अभि (abhi) अभिनी (abhinī) अभीनि (abhīni)
    अभि¹ (abhi¹)
    अभी¹ (abhī¹)
    instrumental अभिना (abhinā)
    अभ्या¹ (abhyā¹)
    अभिभ्याम् (abhibhyām) अभिभिः (abhibhiḥ)
    dative अभिने (abhine)
    अभये (abhaye)
    अभिभ्याम् (abhibhyām) अभिभ्यः (abhibhyaḥ)
    ablative अभिनः (abhinaḥ)
    अभेः (abheḥ)
    अभिभ्याम् (abhibhyām) अभिभ्यः (abhibhyaḥ)
    genitive अभिनः (abhinaḥ)
    अभेः (abheḥ)
    अभिनोः (abhinoḥ)
    अभ्योः (abhyoḥ)
    अभीनाम् (abhīnām)
    locative अभिनि (abhini)
    अभौ (abhau)
    अभा¹ (abhā¹)
    अभिनोः (abhinoḥ)
    अभ्योः (abhyoḥ)
    अभिषु (abhiṣu)
    vocative अभि (abhi)
    अभे (abhe)
    अभिनी (abhinī) अभीनि (abhīni)
    अभि¹ (abhi¹)
    अभी¹ (abhī¹)
    • ¹Vedic

    References

    • Monier Williams (1899) “अभि-”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 61/1, 1315/1.
    • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 91-92