अभिमन्

Sanskrit

Alternative scripts

Etymology

Compound of अभि (abhí, over) +‎ मन् (man, to think)

Pronunciation

Adjective

अभिमन् • (abhíman) stem

  1. overthinker

Declension

Masculine an-stem declension of अभिमन्
singular dual plural
nominative अभिमा (abhímā) अभिमानौ (abhímānau)
अभिमाना¹ (abhímānā¹)
अभिमानः (abhímānaḥ)
accusative अभिमानम् (abhímānam) अभिमानौ (abhímānau)
अभिमाना¹ (abhímānā¹)
अभिम्नः (abhímnaḥ)
instrumental अभिम्ना (abhímnā) अभिमभ्याम् (abhímabhyām) अभिमभिः (abhímabhiḥ)
dative अभिम्ने (abhímne) अभिमभ्याम् (abhímabhyām) अभिमभ्यः (abhímabhyaḥ)
ablative अभिम्नः (abhímnaḥ) अभिमभ्याम् (abhímabhyām) अभिमभ्यः (abhímabhyaḥ)
genitive अभिम्नः (abhímnaḥ) अभिम्नोः (abhímnoḥ) अभिम्नाम् (abhímnām)
locative अभिम्नि (abhímni)
अभिमनि (abhímani)
अभिमन्¹ (abhíman¹)
अभिम्नोः (abhímnoḥ) अभिमसु (abhímasu)
vocative अभिमन् (ábhiman) अभिमानौ (ábhimānau)
अभिमाना¹ (ábhimānā¹)
अभिमानः (ábhimānaḥ)
  • ¹Vedic
Feminine an-stem declension of अभिमन्
singular dual plural
nominative अभिमा (abhímā) अभिमानौ (abhímānau)
अभिमाना¹ (abhímānā¹)
अभिमानः (abhímānaḥ)
accusative अभिमानम् (abhímānam) अभिमानौ (abhímānau)
अभिमाना¹ (abhímānā¹)
अभिम्नः (abhímnaḥ)
instrumental अभिम्ना (abhímnā) अभिमभ्याम् (abhímabhyām) अभिमभिः (abhímabhiḥ)
dative अभिम्ने (abhímne) अभिमभ्याम् (abhímabhyām) अभिमभ्यः (abhímabhyaḥ)
ablative अभिम्नः (abhímnaḥ) अभिमभ्याम् (abhímabhyām) अभिमभ्यः (abhímabhyaḥ)
genitive अभिम्नः (abhímnaḥ) अभिम्नोः (abhímnoḥ) अभिम्नाम् (abhímnām)
locative अभिम्नि (abhímni)
अभिमनि (abhímani)
अभिमन्¹ (abhíman¹)
अभिम्नोः (abhímnoḥ) अभिमसु (abhímasu)
vocative अभिमन् (ábhiman) अभिमानौ (ábhimānau)
अभिमाना¹ (ábhimānā¹)
अभिमानः (ábhimānaḥ)
  • ¹Vedic
Neuter an-stem declension of अभिमन्
singular dual plural
nominative अभिम (abhíma) अभिम्नी (abhímnī)
अभिमनी (abhímanī)
अभिमानि (abhímāni)
अभिम¹ (abhíma¹)
अभिमा¹ (abhímā¹)
accusative अभिम (abhíma) अभिम्नी (abhímnī)
अभिमनी (abhímanī)
अभिमानि (abhímāni)
अभिम¹ (abhíma¹)
अभिमा¹ (abhímā¹)
instrumental अभिम्ना (abhímnā) अभिमभ्याम् (abhímabhyām) अभिमभिः (abhímabhiḥ)
dative अभिम्ने (abhímne) अभिमभ्याम् (abhímabhyām) अभिमभ्यः (abhímabhyaḥ)
ablative अभिम्नः (abhímnaḥ) अभिमभ्याम् (abhímabhyām) अभिमभ्यः (abhímabhyaḥ)
genitive अभिम्नः (abhímnaḥ) अभिम्नोः (abhímnoḥ) अभिम्नाम् (abhímnām)
locative अभिम्नि (abhímni)
अभिमनि (abhímani)
अभिमन्¹ (abhíman¹)
अभिम्नोः (abhímnoḥ) अभिमसु (abhímasu)
vocative अभिमन् (ábhiman)
अभिम (ábhima)
अभिम्नी (ábhimnī)
अभिमनी (ábhimanī)
अभिमानि (ábhimāni)
अभिम¹ (ábhima¹)
अभिमा¹ (ábhimā¹)
  • ¹Vedic

Noun

अभिमन् • (abhíman) stemm

  1. pride

Declension

Masculine an-stem declension of अभिमन्
singular dual plural
nominative अभिमा (abhímā) अभिमानौ (abhímānau)
अभिमाना¹ (abhímānā¹)
अभिमानः (abhímānaḥ)
accusative अभिमानम् (abhímānam) अभिमानौ (abhímānau)
अभिमाना¹ (abhímānā¹)
अभिम्नः (abhímnaḥ)
instrumental अभिम्ना (abhímnā) अभिमभ्याम् (abhímabhyām) अभिमभिः (abhímabhiḥ)
dative अभिम्ने (abhímne) अभिमभ्याम् (abhímabhyām) अभिमभ्यः (abhímabhyaḥ)
ablative अभिम्नः (abhímnaḥ) अभिमभ्याम् (abhímabhyām) अभिमभ्यः (abhímabhyaḥ)
genitive अभिम्नः (abhímnaḥ) अभिम्नोः (abhímnoḥ) अभिम्नाम् (abhímnām)
locative अभिम्नि (abhímni)
अभिमनि (abhímani)
अभिमन्¹ (abhíman¹)
अभिम्नोः (abhímnoḥ) अभिमसु (abhímasu)
vocative अभिमन् (ábhiman) अभिमानौ (ábhimānau)
अभिमाना¹ (ábhimānā¹)
अभिमानः (ábhimānaḥ)
  • ¹Vedic