अभिमन्यु

Sanskrit

Alternative scripts

Etymology

From अभिमन् (abhiman).

Pronunciation

Proper noun

अभिमन्यु • (abhimanyu) stemm

  1. (Hinduism) Abhimanyu, son of Arjuna and Subhadra

Declension

Masculine u-stem declension of अभिमन्यु
singular dual plural
nominative अभिमन्युः (abhimanyuḥ) अभिमन्यू (abhimanyū) अभिमन्यवः (abhimanyavaḥ)
accusative अभिमन्युम् (abhimanyum) अभिमन्यू (abhimanyū) अभिमन्यून् (abhimanyūn)
instrumental अभिमन्युना (abhimanyunā) अभिमन्युभ्याम् (abhimanyubhyām) अभिमन्युभिः (abhimanyubhiḥ)
dative अभिमन्यवे (abhimanyave) अभिमन्युभ्याम् (abhimanyubhyām) अभिमन्युभ्यः (abhimanyubhyaḥ)
ablative अभिमन्योः (abhimanyoḥ) अभिमन्युभ्याम् (abhimanyubhyām) अभिमन्युभ्यः (abhimanyubhyaḥ)
genitive अभिमन्योः (abhimanyoḥ) अभिमन्य्वोः (abhimanyvoḥ) अभिमन्यूनाम् (abhimanyūnām)
locative अभिमन्यौ (abhimanyau) अभिमन्य्वोः (abhimanyvoḥ) अभिमन्युषु (abhimanyuṣu)
vocative अभिमन्यो (abhimanyo) अभिमन्यू (abhimanyū) अभिमन्यवः (abhimanyavaḥ)