अभिवृष्ट
Sanskrit
Alternative scripts
Alternative scripts
- অভিৱৃষ্ট (Assamese script)
- ᬅᬪᬶᬯᬺᬱ᭄ᬝ (Balinese script)
- অভিবৃষ্ট (Bengali script)
- 𑰀𑰥𑰰𑰪𑰴𑰬𑰿𑰘 (Bhaiksuki script)
- 𑀅𑀪𑀺𑀯𑀾𑀱𑁆𑀝 (Brahmi script)
- အဘိဝၖၑ္ဋ (Burmese script)
- અભિવૃષ્ટ (Gujarati script)
- ਅਭਿਵ੍ਰਸ਼੍ਟ (Gurmukhi script)
- 𑌅𑌭𑌿𑌵𑍃𑌷𑍍𑌟 (Grantha script)
- ꦄꦨꦶꦮꦽꦰ꧀ꦛ (Javanese script)
- 𑂃𑂦𑂱𑂫𑃂𑂭𑂹𑂗 (Kaithi script)
- ಅಭಿವೃಷ್ಟ (Kannada script)
- អភិវ្ឫឞ្ដ (Khmer script)
- ອຠິວ຺ຣິຩ຺ຏ (Lao script)
- അഭിവൃഷ്ട (Malayalam script)
- ᠠᢨᡳᠸᡵᡳᢢᢞᠠ (Manchu script)
- 𑘀𑘥𑘱𑘪𑘵𑘬𑘿𑘘 (Modi script)
- ᠠᠪᠾᠢᠧᠷᠢᢔᢌᠠ᠋ (Mongolian script)
- 𑦠𑧅𑧒𑧊𑧖𑧌𑧠𑦸 (Nandinagari script)
- 𑐀𑐨𑐶𑐰𑐺𑐲𑑂𑐚 (Newa script)
- ଅଭିଵୃଷ୍ଟ (Odia script)
- ꢂꢩꢶꢮꢺꢰ꣄ꢜ (Saurashtra script)
- 𑆃𑆨𑆴𑆮𑆸𑆰𑇀𑆛 (Sharada script)
- 𑖀𑖥𑖰𑖪𑖴𑖬𑖿𑖘 (Siddham script)
- අභිවෘෂ්ට (Sinhalese script)
- 𑩐𑩳𑩑𑩾𑩙𑪀 𑪙𑩦 (Soyombo script)
- 𑚀𑚡𑚮𑚦𑚶𑚔 (Takri script)
- அபி⁴வ்ரிஷ்ட (Tamil script)
- అభివృష్ట (Telugu script)
- อภิวฺฤษฺฏ (Thai script)
- ཨ་བྷི་ཝྲྀ་ཥྚ (Tibetan script)
- 𑒁𑒦𑒱𑒫𑒵𑒭𑓂𑒙 (Tirhuta script)
- 𑨀𑨡𑨁𑨭𑨼𑨉𑨯𑩇𑨔 (Zanabazar Square script)
Etymology
From Proto-Indo-Iranian *Habʰí-Hwr̥štás, from Proto-Indo-European *h₂m̥bʰi +*h₁wr̥s-tó-s, from the root *h₁wers- (“to rain”). Cognate with Avestan 𐬀𐬌𐬡𐬌𐬬𐬀𐬭𐬆𐬱𐬙𐬀 (aiβivarəšta, “rained upon”). By surface analysis, अभि- (abhi-) + वृष् (vṛṣ) + -त (-ta).
Pronunciation
- (Vedic) IPA(key): /ɐ.bʱí.ʋr̩ʂ.ʈɐ/
- (Classical Sanskrit) IPA(key): /ɐ.bʱi.ʋr̩ʂ.ʈɐ/
Adjective
अभिवृष्ट • (abhívṛṣṭa) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अभिवृष्टः (abhívṛṣṭaḥ) | अभिवृष्टौ (abhívṛṣṭau) अभिवृष्टा¹ (abhívṛṣṭā¹) |
अभिवृष्टाः (abhívṛṣṭāḥ) अभिवृष्टासः¹ (abhívṛṣṭāsaḥ¹) |
| accusative | अभिवृष्टम् (abhívṛṣṭam) | अभिवृष्टौ (abhívṛṣṭau) अभिवृष्टा¹ (abhívṛṣṭā¹) |
अभिवृष्टान् (abhívṛṣṭān) |
| instrumental | अभिवृष्टेन (abhívṛṣṭena) | अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) | अभिवृष्टैः (abhívṛṣṭaiḥ) अभिवृष्टेभिः¹ (abhívṛṣṭebhiḥ¹) |
| dative | अभिवृष्टाय (abhívṛṣṭāya) | अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) | अभिवृष्टेभ्यः (abhívṛṣṭebhyaḥ) |
| ablative | अभिवृष्टात् (abhívṛṣṭāt) | अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) | अभिवृष्टेभ्यः (abhívṛṣṭebhyaḥ) |
| genitive | अभिवृष्टस्य (abhívṛṣṭasya) | अभिवृष्टयोः (abhívṛṣṭayoḥ) | अभिवृष्टानाम् (abhívṛṣṭānām) |
| locative | अभिवृष्टे (abhívṛṣṭe) | अभिवृष्टयोः (abhívṛṣṭayoḥ) | अभिवृष्टेषु (abhívṛṣṭeṣu) |
| vocative | अभिवृष्ट (ábhivṛṣṭa) | अभिवृष्टौ (ábhivṛṣṭau) अभिवृष्टा¹ (ábhivṛṣṭā¹) |
अभिवृष्टाः (ábhivṛṣṭāḥ) अभिवृष्टासः¹ (ábhivṛṣṭāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | अभिवृष्टा (abhívṛṣṭā) | अभिवृष्टे (abhívṛṣṭe) | अभिवृष्टाः (abhívṛṣṭāḥ) |
| accusative | अभिवृष्टाम् (abhívṛṣṭām) | अभिवृष्टे (abhívṛṣṭe) | अभिवृष्टाः (abhívṛṣṭāḥ) |
| instrumental | अभिवृष्टया (abhívṛṣṭayā) अभिवृष्टा¹ (abhívṛṣṭā¹) |
अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) | अभिवृष्टाभिः (abhívṛṣṭābhiḥ) |
| dative | अभिवृष्टायै (abhívṛṣṭāyai) | अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) | अभिवृष्टाभ्यः (abhívṛṣṭābhyaḥ) |
| ablative | अभिवृष्टायाः (abhívṛṣṭāyāḥ) अभिवृष्टायै² (abhívṛṣṭāyai²) |
अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) | अभिवृष्टाभ्यः (abhívṛṣṭābhyaḥ) |
| genitive | अभिवृष्टायाः (abhívṛṣṭāyāḥ) अभिवृष्टायै² (abhívṛṣṭāyai²) |
अभिवृष्टयोः (abhívṛṣṭayoḥ) | अभिवृष्टानाम् (abhívṛṣṭānām) |
| locative | अभिवृष्टायाम् (abhívṛṣṭāyām) | अभिवृष्टयोः (abhívṛṣṭayoḥ) | अभिवृष्टासु (abhívṛṣṭāsu) |
| vocative | अभिवृष्टे (ábhivṛṣṭe) | अभिवृष्टे (ábhivṛṣṭe) | अभिवृष्टाः (ábhivṛṣṭāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | अभिवृष्टम् (abhívṛṣṭam) | अभिवृष्टे (abhívṛṣṭe) | अभिवृष्टानि (abhívṛṣṭāni) अभिवृष्टा¹ (abhívṛṣṭā¹) |
| accusative | अभिवृष्टम् (abhívṛṣṭam) | अभिवृष्टे (abhívṛṣṭe) | अभिवृष्टानि (abhívṛṣṭāni) अभिवृष्टा¹ (abhívṛṣṭā¹) |
| instrumental | अभिवृष्टेन (abhívṛṣṭena) | अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) | अभिवृष्टैः (abhívṛṣṭaiḥ) अभिवृष्टेभिः¹ (abhívṛṣṭebhiḥ¹) |
| dative | अभिवृष्टाय (abhívṛṣṭāya) | अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) | अभिवृष्टेभ्यः (abhívṛṣṭebhyaḥ) |
| ablative | अभिवृष्टात् (abhívṛṣṭāt) | अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) | अभिवृष्टेभ्यः (abhívṛṣṭebhyaḥ) |
| genitive | अभिवृष्टस्य (abhívṛṣṭasya) | अभिवृष्टयोः (abhívṛṣṭayoḥ) | अभिवृष्टानाम् (abhívṛṣṭānām) |
| locative | अभिवृष्टे (abhívṛṣṭe) | अभिवृष्टयोः (abhívṛṣṭayoḥ) | अभिवृष्टेषु (abhívṛṣṭeṣu) |
| vocative | अभिवृष्ट (ábhivṛṣṭa) | अभिवृष्टे (ábhivṛṣṭe) | अभिवृष्टानि (ábhivṛṣṭāni) अभिवृष्टा¹ (ábhivṛṣṭā¹) |
- ¹Vedic