अभिवृष्ट

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Habʰí-Hwr̥štás, from Proto-Indo-European *h₂m̥bʰi +*h₁wr̥s-tó-s, from the root *h₁wers- (to rain). Cognate with Avestan 𐬀𐬌𐬡𐬌𐬬𐬀𐬭𐬆𐬱𐬙𐬀 (aiβivarəšta, rained upon). By surface analysis, अभि- (abhi-) +‎ वृष् (vṛṣ) +‎ -त (-ta).

Pronunciation

Adjective

अभिवृष्ट • (abhívṛṣṭa) stem

  1. rained upon

Declension

Masculine a-stem declension of अभिवृष्ट
singular dual plural
nominative अभिवृष्टः (abhívṛṣṭaḥ) अभिवृष्टौ (abhívṛṣṭau)
अभिवृष्टा¹ (abhívṛṣṭā¹)
अभिवृष्टाः (abhívṛṣṭāḥ)
अभिवृष्टासः¹ (abhívṛṣṭāsaḥ¹)
accusative अभिवृष्टम् (abhívṛṣṭam) अभिवृष्टौ (abhívṛṣṭau)
अभिवृष्टा¹ (abhívṛṣṭā¹)
अभिवृष्टान् (abhívṛṣṭān)
instrumental अभिवृष्टेन (abhívṛṣṭena) अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) अभिवृष्टैः (abhívṛṣṭaiḥ)
अभिवृष्टेभिः¹ (abhívṛṣṭebhiḥ¹)
dative अभिवृष्टाय (abhívṛṣṭāya) अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) अभिवृष्टेभ्यः (abhívṛṣṭebhyaḥ)
ablative अभिवृष्टात् (abhívṛṣṭāt) अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) अभिवृष्टेभ्यः (abhívṛṣṭebhyaḥ)
genitive अभिवृष्टस्य (abhívṛṣṭasya) अभिवृष्टयोः (abhívṛṣṭayoḥ) अभिवृष्टानाम् (abhívṛṣṭānām)
locative अभिवृष्टे (abhívṛṣṭe) अभिवृष्टयोः (abhívṛṣṭayoḥ) अभिवृष्टेषु (abhívṛṣṭeṣu)
vocative अभिवृष्ट (ábhivṛṣṭa) अभिवृष्टौ (ábhivṛṣṭau)
अभिवृष्टा¹ (ábhivṛṣṭā¹)
अभिवृष्टाः (ábhivṛṣṭāḥ)
अभिवृष्टासः¹ (ábhivṛṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अभिवृष्टा
singular dual plural
nominative अभिवृष्टा (abhívṛṣṭā) अभिवृष्टे (abhívṛṣṭe) अभिवृष्टाः (abhívṛṣṭāḥ)
accusative अभिवृष्टाम् (abhívṛṣṭām) अभिवृष्टे (abhívṛṣṭe) अभिवृष्टाः (abhívṛṣṭāḥ)
instrumental अभिवृष्टया (abhívṛṣṭayā)
अभिवृष्टा¹ (abhívṛṣṭā¹)
अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) अभिवृष्टाभिः (abhívṛṣṭābhiḥ)
dative अभिवृष्टायै (abhívṛṣṭāyai) अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) अभिवृष्टाभ्यः (abhívṛṣṭābhyaḥ)
ablative अभिवृष्टायाः (abhívṛṣṭāyāḥ)
अभिवृष्टायै² (abhívṛṣṭāyai²)
अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) अभिवृष्टाभ्यः (abhívṛṣṭābhyaḥ)
genitive अभिवृष्टायाः (abhívṛṣṭāyāḥ)
अभिवृष्टायै² (abhívṛṣṭāyai²)
अभिवृष्टयोः (abhívṛṣṭayoḥ) अभिवृष्टानाम् (abhívṛṣṭānām)
locative अभिवृष्टायाम् (abhívṛṣṭāyām) अभिवृष्टयोः (abhívṛṣṭayoḥ) अभिवृष्टासु (abhívṛṣṭāsu)
vocative अभिवृष्टे (ábhivṛṣṭe) अभिवृष्टे (ábhivṛṣṭe) अभिवृष्टाः (ábhivṛṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अभिवृष्ट
singular dual plural
nominative अभिवृष्टम् (abhívṛṣṭam) अभिवृष्टे (abhívṛṣṭe) अभिवृष्टानि (abhívṛṣṭāni)
अभिवृष्टा¹ (abhívṛṣṭā¹)
accusative अभिवृष्टम् (abhívṛṣṭam) अभिवृष्टे (abhívṛṣṭe) अभिवृष्टानि (abhívṛṣṭāni)
अभिवृष्टा¹ (abhívṛṣṭā¹)
instrumental अभिवृष्टेन (abhívṛṣṭena) अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) अभिवृष्टैः (abhívṛṣṭaiḥ)
अभिवृष्टेभिः¹ (abhívṛṣṭebhiḥ¹)
dative अभिवृष्टाय (abhívṛṣṭāya) अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) अभिवृष्टेभ्यः (abhívṛṣṭebhyaḥ)
ablative अभिवृष्टात् (abhívṛṣṭāt) अभिवृष्टाभ्याम् (abhívṛṣṭābhyām) अभिवृष्टेभ्यः (abhívṛṣṭebhyaḥ)
genitive अभिवृष्टस्य (abhívṛṣṭasya) अभिवृष्टयोः (abhívṛṣṭayoḥ) अभिवृष्टानाम् (abhívṛṣṭānām)
locative अभिवृष्टे (abhívṛṣṭe) अभिवृष्टयोः (abhívṛṣṭayoḥ) अभिवृष्टेषु (abhívṛṣṭeṣu)
vocative अभिवृष्ट (ábhivṛṣṭa) अभिवृष्टे (ábhivṛṣṭe) अभिवृष्टानि (ábhivṛṣṭāni)
अभिवृष्टा¹ (ábhivṛṣṭā¹)
  • ¹Vedic