अभिष्टि

Sanskrit

Alternative scripts

Etymology

From the root अस् (as, to be)

Pronunciation

Noun

अभिष्टि • (abhiṣṭí) stemm

  1. assistant, protector

Declension

Masculine i-stem declension of अभिष्टि
singular dual plural
nominative अभिष्टिः (abhiṣṭíḥ) अभिष्टी (abhiṣṭī́) अभिष्टयः (abhiṣṭáyaḥ)
accusative अभिष्टिम् (abhiṣṭím) अभिष्टी (abhiṣṭī́) अभिष्टीन् (abhiṣṭī́n)
instrumental अभिष्टिना (abhiṣṭínā)
अभिष्ट्या¹ (abhiṣṭyā́¹)
अभिष्टिभ्याम् (abhiṣṭíbhyām) अभिष्टिभिः (abhiṣṭíbhiḥ)
dative अभिष्टये (abhiṣṭáye) अभिष्टिभ्याम् (abhiṣṭíbhyām) अभिष्टिभ्यः (abhiṣṭíbhyaḥ)
ablative अभिष्टेः (abhiṣṭéḥ) अभिष्टिभ्याम् (abhiṣṭíbhyām) अभिष्टिभ्यः (abhiṣṭíbhyaḥ)
genitive अभिष्टेः (abhiṣṭéḥ) अभिष्ट्योः (abhiṣṭyóḥ) अभिष्टीनाम् (abhiṣṭīnā́m)
locative अभिष्टौ (abhiṣṭaú)
अभिष्टा¹ (abhiṣṭā́¹)
अभिष्ट्योः (abhiṣṭyóḥ) अभिष्टिषु (abhiṣṭíṣu)
vocative अभिष्टे (ábhiṣṭe) अभिष्टी (ábhiṣṭī) अभिष्टयः (ábhiṣṭayaḥ)
  • ¹Vedic

Derived terms