अमृत

See also: अमृता

Hindi

Etymology

Borrowed from Sanskrit अमृत (amṛ́ta).

Pronunciation

  • (Delhi) IPA(key): /əm.ɾɪt̪/, [ɐ̃m.ɾɪt̪]

Noun

अमृत • (amŕtm (Urdu spelling امرت)

  1. an elixir; a substance that gives immortality to the user
  2. nectar

Declension

Declension of अमृत (masc cons-stem)
singular plural
direct अमृत
amŕt
अमृत
amŕt
oblique अमृत
amŕt
अमृतों
amŕtõ
vocative अमृत
amŕt
अमृतो
amŕto

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Iranian *amŕ̥tas (immortal), from Proto-Indo-European *n̥mr̥tós (immortal). Cognate with Avestan 𐬀𐬨𐬆𐬱𐬀 (aməša, immortal), Ancient Greek ἄμβροτος (ámbrotos, immortal). Equivalent to अ- (a-) +‎ मृत (mṛta).

The nouns derive fairly readily from the adjective.

Pronunciation

Adjective

अमृत • (amṛ́ta) stem

  1. immortal, undying; imperishable, deathless, indestructible
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.35.2:
      आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न् अ॒मृतं॒ मर्त्यं॑ च ।
      हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
      ā́ kṛṣṇéna rájasā vártamāno niveśáyann amṛ́taṃ mártyaṃ ca.
      hiraṇyáyena savitā́ ráthenā́ devó yāti bhúvanāni páśyan.
      Advancing throughout the dusky firmament, laying to rest the immortal and the mortal,
      Borne in his golden chariot he cometh, Savitar, the God who looks on every creature.
  2. alive, not dead
  3. beautiful, pleasant
    • c. 400 BCE, Mahābhārata 12.39.16.2:
      पाञ्चजन्याभिषिक्तश्च राजामृतमुखोऽभवत् ॥
      pāñcajanyābhiṣiktaśca rājāmṛtamukhoʼbhavat.
      Bathed with the sanctified water of the shankha, the king became beautiful-faced.
Declension
Masculine a-stem declension of अमृत
singular dual plural
nominative अमृतः (amṛ́taḥ) अमृतौ (amṛ́tau)
अमृता¹ (amṛ́tā¹)
अमृताः (amṛ́tāḥ)
अमृतासः¹ (amṛ́tāsaḥ¹)
accusative अमृतम् (amṛ́tam) अमृतौ (amṛ́tau)
अमृता¹ (amṛ́tā¹)
अमृतान् (amṛ́tān)
instrumental अमृतेन (amṛ́tena) अमृताभ्याम् (amṛ́tābhyām) अमृतैः (amṛ́taiḥ)
अमृतेभिः¹ (amṛ́tebhiḥ¹)
dative अमृताय (amṛ́tāya) अमृताभ्याम् (amṛ́tābhyām) अमृतेभ्यः (amṛ́tebhyaḥ)
ablative अमृतात् (amṛ́tāt) अमृताभ्याम् (amṛ́tābhyām) अमृतेभ्यः (amṛ́tebhyaḥ)
genitive अमृतस्य (amṛ́tasya) अमृतयोः (amṛ́tayoḥ) अमृतानाम् (amṛ́tānām)
locative अमृते (amṛ́te) अमृतयोः (amṛ́tayoḥ) अमृतेषु (amṛ́teṣu)
vocative अमृत (ámṛta) अमृतौ (ámṛtau)
अमृता¹ (ámṛtā¹)
अमृताः (ámṛtāḥ)
अमृतासः¹ (ámṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अमृता
singular dual plural
nominative अमृता (amṛ́tā) अमृते (amṛ́te) अमृताः (amṛ́tāḥ)
accusative अमृताम् (amṛ́tām) अमृते (amṛ́te) अमृताः (amṛ́tāḥ)
instrumental अमृतया (amṛ́tayā)
अमृता¹ (amṛ́tā¹)
अमृताभ्याम् (amṛ́tābhyām) अमृताभिः (amṛ́tābhiḥ)
dative अमृतायै (amṛ́tāyai) अमृताभ्याम् (amṛ́tābhyām) अमृताभ्यः (amṛ́tābhyaḥ)
ablative अमृतायाः (amṛ́tāyāḥ)
अमृतायै² (amṛ́tāyai²)
अमृताभ्याम् (amṛ́tābhyām) अमृताभ्यः (amṛ́tābhyaḥ)
genitive अमृतायाः (amṛ́tāyāḥ)
अमृतायै² (amṛ́tāyai²)
अमृतयोः (amṛ́tayoḥ) अमृतानाम् (amṛ́tānām)
locative अमृतायाम् (amṛ́tāyām) अमृतयोः (amṛ́tayoḥ) अमृतासु (amṛ́tāsu)
vocative अमृते (ámṛte) अमृते (ámṛte) अमृताः (ámṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अमृत
singular dual plural
nominative अमृतम् (amṛ́tam) अमृते (amṛ́te) अमृतानि (amṛ́tāni)
अमृता¹ (amṛ́tā¹)
accusative अमृतम् (amṛ́tam) अमृते (amṛ́te) अमृतानि (amṛ́tāni)
अमृता¹ (amṛ́tā¹)
instrumental अमृतेन (amṛ́tena) अमृताभ्याम् (amṛ́tābhyām) अमृतैः (amṛ́taiḥ)
अमृतेभिः¹ (amṛ́tebhiḥ¹)
dative अमृताय (amṛ́tāya) अमृताभ्याम् (amṛ́tābhyām) अमृतेभ्यः (amṛ́tebhyaḥ)
ablative अमृतात् (amṛ́tāt) अमृताभ्याम् (amṛ́tābhyām) अमृतेभ्यः (amṛ́tebhyaḥ)
genitive अमृतस्य (amṛ́tasya) अमृतयोः (amṛ́tayoḥ) अमृतानाम् (amṛ́tānām)
locative अमृते (amṛ́te) अमृतयोः (amṛ́tayoḥ) अमृतेषु (amṛ́teṣu)
vocative अमृत (ámṛta) अमृते (ámṛte) अमृतानि (ámṛtāni)
अमृता¹ (ámṛtā¹)
  • ¹Vedic
Descendants
  • Pali: amata
    • Thai: อมตะ (à-má-dtà)

Noun

अमृत • (amṛ́ta) stemm

  1. immortal, god
    1. a name of Vishnu
    2. a name of Shiva
  2. kudzu, a vine of variety Pueraria montana var. lobata (syn. Phaseolus trilobus)
Declension
Masculine a-stem declension of अमृत
singular dual plural
nominative अमृतः (amṛ́taḥ) अमृतौ (amṛ́tau)
अमृता¹ (amṛ́tā¹)
अमृताः (amṛ́tāḥ)
अमृतासः¹ (amṛ́tāsaḥ¹)
accusative अमृतम् (amṛ́tam) अमृतौ (amṛ́tau)
अमृता¹ (amṛ́tā¹)
अमृतान् (amṛ́tān)
instrumental अमृतेन (amṛ́tena) अमृताभ्याम् (amṛ́tābhyām) अमृतैः (amṛ́taiḥ)
अमृतेभिः¹ (amṛ́tebhiḥ¹)
dative अमृताय (amṛ́tāya) अमृताभ्याम् (amṛ́tābhyām) अमृतेभ्यः (amṛ́tebhyaḥ)
ablative अमृतात् (amṛ́tāt) अमृताभ्याम् (amṛ́tābhyām) अमृतेभ्यः (amṛ́tebhyaḥ)
genitive अमृतस्य (amṛ́tasya) अमृतयोः (amṛ́tayoḥ) अमृतानाम् (amṛ́tānām)
locative अमृते (amṛ́te) अमृतयोः (amṛ́tayoḥ) अमृतेषु (amṛ́teṣu)
vocative अमृत (ámṛta) अमृतौ (ámṛtau)
अमृता¹ (ámṛtā¹)
अमृताः (ámṛtāḥ)
अमृतासः¹ (ámṛtāsaḥ¹)
  • ¹Vedic

Noun

अमृत • (amṛ́ta) stemn

  1. immortality, elixir
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.129.2:
      न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः ।
      आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ॥
      na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ.
      ānīd avātaṃ svadhayā tad ekaṃ tasmād dhānyan na paraḥ kiṃ canāsa.
      Death was not then, nor was there immortality: no sign was there, the day's and night's divider. That One Thing, breathless, breathed by its own nature: apart from it was nothing whatsoever.
  2. nectar, ambrosia, Soma
  3. residue or leavings of a yajna
Declension
Neuter a-stem declension of अमृत
singular dual plural
nominative अमृतम् (amṛ́tam) अमृते (amṛ́te) अमृतानि (amṛ́tāni)
अमृता¹ (amṛ́tā¹)
accusative अमृतम् (amṛ́tam) अमृते (amṛ́te) अमृतानि (amṛ́tāni)
अमृता¹ (amṛ́tā¹)
instrumental अमृतेन (amṛ́tena) अमृताभ्याम् (amṛ́tābhyām) अमृतैः (amṛ́taiḥ)
अमृतेभिः¹ (amṛ́tebhiḥ¹)
dative अमृताय (amṛ́tāya) अमृताभ्याम् (amṛ́tābhyām) अमृतेभ्यः (amṛ́tebhyaḥ)
ablative अमृतात् (amṛ́tāt) अमृताभ्याम् (amṛ́tābhyām) अमृतेभ्यः (amṛ́tebhyaḥ)
genitive अमृतस्य (amṛ́tasya) अमृतयोः (amṛ́tayoḥ) अमृतानाम् (amṛ́tānām)
locative अमृते (amṛ́te) अमृतयोः (amṛ́tayoḥ) अमृतेषु (amṛ́teṣu)
vocative अमृत (ámṛta) अमृते (ámṛte) अमृतानि (ámṛtāni)
अमृता¹ (ámṛtā¹)
  • ¹Vedic
Descendants

References

Etymology 2

From the middle voice of Proto-Indo-European *mért, athematic root aorist of *mer- (to die).

Pronunciation

Verb

अमृत • (ámṛta) third-singular indicative (type A, aorist, root मृ) (Vedic)

  1. aorist of मृ (mṛ, to die)
Conjugation
Aorist: -, अमृत (ámṛta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third - - - अमृत
ámṛta
अम्राताम्
ámrātām
अम्रत
ámrata
Second - - - अमृथाः
ámṛthāḥ
अम्राथाम्
ámrāthām
अमृध्वम्
ámṛdhvam
First - - - अम्रि
ámri
अमृवहि
ámṛvahi
अमृमहि
ámṛmahi
Injunctive
Third - - - मृत
mṛtá
म्राताम्
mrā́tām
म्रन्त
mránta
Second - - - मृथाः
mṛthā́ḥ
म्राथाम्
mrā́thām
मृध्वम्
mṛdhvám
First - - - म्रि
mrí
मृवहि
mṛváhi
मृमहि
mṛmáhi
Subjunctive
Third - - - मरते / मरातै
márate / márātai
मरैते
máraite
मरन्त
máranta
Second - - - मरसे / मरासै
márase / márāsai
मरैथे
máraithe
मरध्वे / मराध्वै
máradhve / márādhvai
First - - - मरै
márai
मरावहै
márāvahai
मरामहे / मरामहै
márāmahe / márāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.

The Rigveda also has active subjunctive forms: 3sg. मराति (marāti) (with irregular long (ā)) and 3pl. मरन्ति (maranti).

Descendants

From the subjunctive:

References