अयोग्यता

Hindi

Etymology

Borrowed from Sanskrit अयोग्यता (ayogyatā). By surface analysis, अ- (a-) +‎ योग्य (yogya) +‎ -ता (-tā).

Pronunciation

  • (Delhi) IPA(key): /ə.joːɡ.jə.t̪ɑː/, [ɐ.joːɡ.jɐ.t̪äː]

Noun

अयोग्यता • (ayogyatāf

  1. unsuitability, unfitness, incompetence (lack of qualifications for a particular purpose), unworthiness
    Synonym: नालायक़ी (nālāyqī)

Declension

Declension of अयोग्यता (fem ā-stem)
singular plural
direct अयोग्यता
ayogyatā
अयोग्यताएँ
ayogyatāẽ
oblique अयोग्यता
ayogyatā
अयोग्यताओं
ayogyatāõ
vocative अयोग्यता
ayogyatā
अयोग्यताओ
ayogyatāo

References

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ योग्य (yogya) +‎ -ता (-tā).

Pronunciation

Noun

अयोग्यता • (ayogyatā) stemf (Classical Sanskrit)

  1. unsuitability, unfitness, unworthiness, incompetence, inability
    Synonym: अयोग्यत्व (ayogyatva)

Declension

Feminine ā-stem declension of अयोग्यता
singular dual plural
nominative अयोग्यता (ayogyatā) अयोग्यते (ayogyate) अयोग्यताः (ayogyatāḥ)
accusative अयोग्यताम् (ayogyatām) अयोग्यते (ayogyate) अयोग्यताः (ayogyatāḥ)
instrumental अयोग्यतया (ayogyatayā) अयोग्यताभ्याम् (ayogyatābhyām) अयोग्यताभिः (ayogyatābhiḥ)
dative अयोग्यतायै (ayogyatāyai) अयोग्यताभ्याम् (ayogyatābhyām) अयोग्यताभ्यः (ayogyatābhyaḥ)
ablative अयोग्यतायाः (ayogyatāyāḥ) अयोग्यताभ्याम् (ayogyatābhyām) अयोग्यताभ्यः (ayogyatābhyaḥ)
genitive अयोग्यतायाः (ayogyatāyāḥ) अयोग्यतयोः (ayogyatayoḥ) अयोग्यतानाम् (ayogyatānām)
locative अयोग्यतायाम् (ayogyatāyām) अयोग्यतयोः (ayogyatayoḥ) अयोग्यतासु (ayogyatāsu)
vocative अयोग्यते (ayogyate) अयोग्यते (ayogyate) अयोग्यताः (ayogyatāḥ)

References