योग्य

Hindi

Etymology

Learned borrowing from Sanskrit योग्य (yogya).

Pronunciation

  • (Delhi) IPA(key): /joːɡ.jᵊ/, /joːɡ.jə/, [joːɡ.jɐ]

Adjective

योग्य • (yogya) (indeclinable, Urdu spelling یوگیہ)

  1. deserving, capable
  2. eligible, qualified

Marathi

Etymology

Learned borrowing from Sanskrit योग्य (yogya). First attested as Old Marathi 𑘧𑘻𑘐 (yoga, proper, fit).

Pronunciation

  • IPA(key): /joɡ.jə/

Adjective

योग्य • (yogya)

  1. suitable
  2. worthy, qualified
  3. right, proper

Derived terms

Further reading

  • Berntsen, Maxine (1982–1983) “योग्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “योग्य”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Shankar Gopal Tulpule, Anne Feldhaus (1999) “योग”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan

Nepali

Etymology

Learned borrowing from Sanskrit योग्य (yogya).

Pronunciation

  • IPA(key): [joɡɡe]
  • Phonetic Devanagari: योग्गे

Adjective

योग्य • (yogya)

  1. suitable, proper, convenient

Declension

Declension of योग्य
masculine feminine
singular plural singular plural
direct योग्य [joɡ̞jʌ] योग्या [joɡ̞jä] योग्यी [joɡ̞ji] योग्या [joɡ̞jä]

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-European *yówg-yo-s (draught animal, fit for yoking), from *yewg- (to yoke). See योग (yoga) and युज् (yuj) for more; outside of Indic, cognate with Proto-Germanic *jaukiją (draught animal) (whence Old Norse eykr).

    Pronunciation

    Noun

    योग्य • (yógya) stemm

    1. draught animal

    Declension

    Masculine a-stem declension of योग्य
    singular dual plural
    nominative योग्यः (yógyaḥ) योग्यौ (yógyau)
    योग्या¹ (yógyā¹)
    योग्याः (yógyāḥ)
    योग्यासः¹ (yógyāsaḥ¹)
    accusative योग्यम् (yógyam) योग्यौ (yógyau)
    योग्या¹ (yógyā¹)
    योग्यान् (yógyān)
    instrumental योग्येन (yógyena) योग्याभ्याम् (yógyābhyām) योग्यैः (yógyaiḥ)
    योग्येभिः¹ (yógyebhiḥ¹)
    dative योग्याय (yógyāya) योग्याभ्याम् (yógyābhyām) योग्येभ्यः (yógyebhyaḥ)
    ablative योग्यात् (yógyāt) योग्याभ्याम् (yógyābhyām) योग्येभ्यः (yógyebhyaḥ)
    genitive योग्यस्य (yógyasya) योग्ययोः (yógyayoḥ) योग्यानाम् (yógyānām)
    locative योग्ये (yógye) योग्ययोः (yógyayoḥ) योग्येषु (yógyeṣu)
    vocative योग्य (yógya) योग्यौ (yógyau)
    योग्या¹ (yógyā¹)
    योग्याः (yógyāḥ)
    योग्यासः¹ (yógyāsaḥ¹)
    • ¹Vedic

    Adjective

    योग्य • (yógya) stem

    1. fit for the yoke
    2. useful, serviceable, proper, fit or qualified for

    Declension

    Masculine a-stem declension of योग्य
    singular dual plural
    nominative योग्यः (yógyaḥ) योग्यौ (yógyau)
    योग्या¹ (yógyā¹)
    योग्याः (yógyāḥ)
    योग्यासः¹ (yógyāsaḥ¹)
    accusative योग्यम् (yógyam) योग्यौ (yógyau)
    योग्या¹ (yógyā¹)
    योग्यान् (yógyān)
    instrumental योग्येन (yógyena) योग्याभ्याम् (yógyābhyām) योग्यैः (yógyaiḥ)
    योग्येभिः¹ (yógyebhiḥ¹)
    dative योग्याय (yógyāya) योग्याभ्याम् (yógyābhyām) योग्येभ्यः (yógyebhyaḥ)
    ablative योग्यात् (yógyāt) योग्याभ्याम् (yógyābhyām) योग्येभ्यः (yógyebhyaḥ)
    genitive योग्यस्य (yógyasya) योग्ययोः (yógyayoḥ) योग्यानाम् (yógyānām)
    locative योग्ये (yógye) योग्ययोः (yógyayoḥ) योग्येषु (yógyeṣu)
    vocative योग्य (yógya) योग्यौ (yógyau)
    योग्या¹ (yógyā¹)
    योग्याः (yógyāḥ)
    योग्यासः¹ (yógyāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of योग्या
    singular dual plural
    nominative योग्या (yógyā) योग्ये (yógye) योग्याः (yógyāḥ)
    accusative योग्याम् (yógyām) योग्ये (yógye) योग्याः (yógyāḥ)
    instrumental योग्यया (yógyayā)
    योग्या¹ (yógyā¹)
    योग्याभ्याम् (yógyābhyām) योग्याभिः (yógyābhiḥ)
    dative योग्यायै (yógyāyai) योग्याभ्याम् (yógyābhyām) योग्याभ्यः (yógyābhyaḥ)
    ablative योग्यायाः (yógyāyāḥ)
    योग्यायै² (yógyāyai²)
    योग्याभ्याम् (yógyābhyām) योग्याभ्यः (yógyābhyaḥ)
    genitive योग्यायाः (yógyāyāḥ)
    योग्यायै² (yógyāyai²)
    योग्ययोः (yógyayoḥ) योग्यानाम् (yógyānām)
    locative योग्यायाम् (yógyāyām) योग्ययोः (yógyayoḥ) योग्यासु (yógyāsu)
    vocative योग्ये (yógye) योग्ये (yógye) योग्याः (yógyāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of योग्य
    singular dual plural
    nominative योग्यम् (yógyam) योग्ये (yógye) योग्यानि (yógyāni)
    योग्या¹ (yógyā¹)
    accusative योग्यम् (yógyam) योग्ये (yógye) योग्यानि (yógyāni)
    योग्या¹ (yógyā¹)
    instrumental योग्येन (yógyena) योग्याभ्याम् (yógyābhyām) योग्यैः (yógyaiḥ)
    योग्येभिः¹ (yógyebhiḥ¹)
    dative योग्याय (yógyāya) योग्याभ्याम् (yógyābhyām) योग्येभ्यः (yógyebhyaḥ)
    ablative योग्यात् (yógyāt) योग्याभ्याम् (yógyābhyām) योग्येभ्यः (yógyebhyaḥ)
    genitive योग्यस्य (yógyasya) योग्ययोः (yógyayoḥ) योग्यानाम् (yógyānām)
    locative योग्ये (yógye) योग्ययोः (yógyayoḥ) योग्येषु (yógyeṣu)
    vocative योग्य (yógya) योग्ये (yógye) योग्यानि (yógyāni)
    योग्या¹ (yógyā¹)
    • ¹Vedic

    Descendants

    • Pali: yogga
    • Prakrit: 𑀚𑁄𑀕𑁆𑀕 (jŏgga), 𑀚𑀼𑀕𑁆𑀕 (jugga)
      • Central:
      • Eastern:
      • Northern:
        • Khasa Prakrit:
          • Western Pahari:
            • Churahi: जोगा (jogā)
            • Pangwali: जोगा (jogā)
      • Northwestern:
      • Southern:
      • Western:
        • Gujarati: જોગ (jog), જોગું (jogũ)

    Borrowed terms

    References