अरंहीत्

Sanskrit

Alternative scripts

Pronunciation

Verb

अरंहीत् • (áraṃhīt) third-singular indicative (aorist, root रंह्)

  1. aorist of रंह् (raṃh)

Conjugation

Aorist: अरंहीत् (áraṃhīt), अरंहिष्ट (áraṃhiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरंहीत्
áraṃhīt
अरंहिष्टाम्
áraṃhiṣṭām
अरंहिषुः
áraṃhiṣuḥ
अरंहिष्ट
áraṃhiṣṭa
अरंहिषाताम्
áraṃhiṣātām
अरंहिषत
áraṃhiṣata
Second अरंहीः
áraṃhīḥ
अरंहिष्टम्
áraṃhiṣṭam
अरंहिष्ट
áraṃhiṣṭa
अरंहिष्ठाः
áraṃhiṣṭhāḥ
अरंहिषाथाम्
áraṃhiṣāthām
अरंहिढ्वम्
áraṃhiḍhvam
First अरंहिषम्
áraṃhiṣam
अरंहिष्व
áraṃhiṣva
अरंहिष्म
áraṃhiṣma
अरंहिषि
áraṃhiṣi
अरंहिष्वहि
áraṃhiṣvahi
अरंहिष्महि
áraṃhiṣmahi
Injunctive
Third रंहीत्
ráṃhīt
रंहिष्टाम्
ráṃhiṣṭām
रंहिषुः
ráṃhiṣuḥ
रंहिष्ट
ráṃhiṣṭa
रंहिषाताम्
ráṃhiṣātām
रंहिषत
ráṃhiṣata
Second रंहीः
ráṃhīḥ
रंहिष्टम्
ráṃhiṣṭam
रंहिष्ट
ráṃhiṣṭa
रंहिष्ठाः
ráṃhiṣṭhāḥ
रंहिषाथाम्
ráṃhiṣāthām
रंहिढ्वम्
ráṃhiḍhvam
First रंहिषम्
ráṃhiṣam
रंहिष्व
ráṃhiṣva
रंहिष्म
ráṃhiṣma
रंहिषि
ráṃhiṣi
रंहिष्वहि
ráṃhiṣvahi
रंहिष्महि
ráṃhiṣmahi
Subjunctive
Third रंहिषत् / रंहिषति
ráṃhiṣat / ráṃhiṣati
रंहिषतः
ráṃhiṣataḥ
रंहिषन्
ráṃhiṣan
रंहिषते / रंहिषातै
ráṃhiṣate / ráṃhiṣātai
रंहिषैते
ráṃhiṣaite
रंहिषन्त
ráṃhiṣanta
Second रंहिषः / रंहिषसि
ráṃhiṣaḥ / ráṃhiṣasi
रंहिषथः
ráṃhiṣathaḥ
रंहिषथ
ráṃhiṣatha
रंहिषसे / रंहिषासै
ráṃhiṣase / ráṃhiṣāsai
रंहिषैथे
ráṃhiṣaithe
रंहिषध्वे / रंहिषाध्वै
ráṃhiṣadhve / ráṃhiṣādhvai
First रंहिषाणि
ráṃhiṣāṇi
रंहिषाव
ráṃhiṣāva
रंहिषाम
ráṃhiṣāma
रंहिषै
ráṃhiṣai
रंहिषावहे
ráṃhiṣāvahe
रंहिषामहे / रंहिषामहै
ráṃhiṣāmahe / ráṃhiṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.