अरघट्ट

Sanskrit

Alternative scripts

Etymology

From अर (ara, swift; spoke of wheel) +‎ घट्ट (ghaṭṭa, wharf), the first component from the root (, to move).

Pronunciation

  • (Vedic) IPA(key): /ɐ.ɾɐ.ɡʱɐʈ.ʈɐ/, [ɐ.ɾɐ.ɡʱɐʈ̚.ʈɐ]
  • (Classical Sanskrit) IPA(key): /ɐ.ɾɐ.ɡʱɐʈ.ʈɐ/, [ɐ.ɾɐ.ɡʱɐʈ̚.ʈɐ]

Noun

अरघट्ट • (araghaṭṭa) stemm

  1. a wheel or machine for raising water from a well

Declension

Masculine a-stem declension of अरघट्ट
singular dual plural
nominative अरघट्टः (araghaṭṭaḥ) अरघट्टौ (araghaṭṭau)
अरघट्टा¹ (araghaṭṭā¹)
अरघट्टाः (araghaṭṭāḥ)
अरघट्टासः¹ (araghaṭṭāsaḥ¹)
accusative अरघट्टम् (araghaṭṭam) अरघट्टौ (araghaṭṭau)
अरघट्टा¹ (araghaṭṭā¹)
अरघट्टान् (araghaṭṭān)
instrumental अरघट्टेन (araghaṭṭena) अरघट्टाभ्याम् (araghaṭṭābhyām) अरघट्टैः (araghaṭṭaiḥ)
अरघट्टेभिः¹ (araghaṭṭebhiḥ¹)
dative अरघट्टाय (araghaṭṭāya) अरघट्टाभ्याम् (araghaṭṭābhyām) अरघट्टेभ्यः (araghaṭṭebhyaḥ)
ablative अरघट्टात् (araghaṭṭāt) अरघट्टाभ्याम् (araghaṭṭābhyām) अरघट्टेभ्यः (araghaṭṭebhyaḥ)
genitive अरघट्टस्य (araghaṭṭasya) अरघट्टयोः (araghaṭṭayoḥ) अरघट्टानाम् (araghaṭṭānām)
locative अरघट्टे (araghaṭṭe) अरघट्टयोः (araghaṭṭayoḥ) अरघट्टेषु (araghaṭṭeṣu)
vocative अरघट्ट (araghaṭṭa) अरघट्टौ (araghaṭṭau)
अरघट्टा¹ (araghaṭṭā¹)
अरघट्टाः (araghaṭṭāḥ)
अरघट्टासः¹ (araghaṭṭāsaḥ¹)
  • ¹Vedic

Descendants

  • Sauraseni Prakrit: 𑀭𑀳𑀝𑁆𑀝 (rahaṭṭa), 𑀅𑀭𑀳𑀝𑁆𑀝 (arahaṭṭa)

Further reading