अरि

See also: अर and अरे

Sanskrit

Alternative scripts

Etymology

Possible related to Old Persian 𐎠𐎼𐎡𐎣 (a-r-i-k, hostile).

Pronunciation

Adjective

अरि • (arí) stem

  1. ungenerous, malicious, hostile (RV.)

Declension

Masculine i-stem declension of अरि
singular dual plural
nominative अरिः (aríḥ) अरी (arī́) अरयः (aráyaḥ)
accusative अरिम् (arím) अरी (arī́) अरीन् (arī́n)
instrumental अरिणा (aríṇā)
अर्या¹ (aryā́¹)
अरिभ्याम् (aríbhyām) अरिभिः (aríbhiḥ)
dative अरये (aráye) अरिभ्याम् (aríbhyām) अरिभ्यः (aríbhyaḥ)
ablative अरेः (aréḥ)
अर्यः¹ (aryáḥ¹)
अरिभ्याम् (aríbhyām) अरिभ्यः (aríbhyaḥ)
genitive अरेः (aréḥ)
अर्यः¹ (aryáḥ¹)
अर्योः (aryóḥ) अरीणाम् (arīṇā́m)
locative अरौ (araú)
अरा¹ (arā́¹)
अर्योः (aryóḥ) अरिषु (aríṣu)
vocative अरे (áre) अरी (árī) अरयः (árayaḥ)
  • ¹Vedic
Feminine i-stem declension of अरि
singular dual plural
nominative अरिः (aríḥ) अरी (arī́) अरयः (aráyaḥ)
accusative अरिम् (arím) अरी (arī́) अरीः (arī́ḥ)
instrumental अर्या (aryā́)
अरी¹ (arī́¹)
अरिभ्याम् (aríbhyām) अरिभिः (aríbhiḥ)
dative अरये (aráye)
अर्यै² (aryaí²)
अरी¹ (arī́¹)
अरिभ्याम् (aríbhyām) अरिभ्यः (aríbhyaḥ)
ablative अरेः (aréḥ)
अर्याः² (aryā́ḥ²)
अर्यै³ (aryaí³)
अरिभ्याम् (aríbhyām) अरिभ्यः (aríbhyaḥ)
genitive अरेः (aréḥ)
अर्याः² (aryā́ḥ²)
अर्यै³ (aryaí³)
अर्योः (aryóḥ) अरीणाम् (arīṇā́m)
locative अरौ (araú)
अर्याम्² (aryā́m²)
अरा¹ (arā́¹)
अर्योः (aryóḥ) अरिषु (aríṣu)
vocative अरे (áre) अरी (árī) अरयः (árayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of अरि
singular dual plural
nominative अरि (arí) अरिणी (aríṇī) अरीणि (arī́ṇi)
अरि¹ (arí¹)
अरी¹ (arī́¹)
accusative अरि (arí) अरिणी (aríṇī) अरीणि (arī́ṇi)
अरि¹ (arí¹)
अरी¹ (arī́¹)
instrumental अरिणा (aríṇā)
अर्या¹ (aryā́¹)
अरिभ्याम् (aríbhyām) अरिभिः (aríbhiḥ)
dative अरिणे (aríṇe)
अरये (aráye)
अरिभ्याम् (aríbhyām) अरिभ्यः (aríbhyaḥ)
ablative अरिणः (aríṇaḥ)
अरेः (aréḥ)
अरिभ्याम् (aríbhyām) अरिभ्यः (aríbhyaḥ)
genitive अरिणः (aríṇaḥ)
अरेः (aréḥ)
अरिणोः (aríṇoḥ)
अर्योः (aryóḥ)
अरीणाम् (arīṇā́m)
locative अरिणि (aríṇi)
अरौ (araú)
अरा¹ (arā́¹)
अरिणोः (aríṇoḥ)
अर्योः (aryóḥ)
अरिषु (aríṣu)
vocative अरि (ári)
अरे (áre)
अरिणी (áriṇī) अरीणि (árīṇi)
अरि¹ (ári¹)
अरी¹ (árī¹)
  • ¹Vedic

Noun

अरि • (arí) stemm

  1. enemy, stranger

Declension

Masculine i-stem declension of अरि
singular dual plural
nominative अरिः (aríḥ) अरी (arī́) अरयः (aráyaḥ)
accusative अरिम् (arím) अरी (arī́) अरीन् (arī́n)
instrumental अरिणा (aríṇā)
अर्या¹ (aryā́¹)
अरिभ्याम् (aríbhyām) अरिभिः (aríbhiḥ)
dative अरये (aráye) अरिभ्याम् (aríbhyām) अरिभ्यः (aríbhyaḥ)
ablative अरेः (aréḥ)
अर्यः¹ (aryáḥ¹)
अरिभ्याम् (aríbhyām) अरिभ्यः (aríbhyaḥ)
genitive अरेः (aréḥ)
अर्यः¹ (aryáḥ¹)
अर्योः (aryóḥ) अरीणाम् (arīṇā́m)
locative अरौ (araú)
अरा¹ (arā́¹)
अर्योः (aryóḥ) अरिषु (aríṣu)
vocative अरे (áre) अरी (árī) अरयः (árayaḥ)
  • ¹Vedic

Derived terms

  • अरिषड्वर्ग (ariṣaḍvarga)

Descendants

  • Gujarati: અરિ (ari)
  • Hindi: अरि (ari)
  • Tamil: அரி (ari)
  • Telugu: అరి (ari)
  • Thai: อริ (à-rì)

References

  • Monier Williams (1899) “अरि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 87, column 3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 111-112