अर्ण

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Harnas, from Proto-Indo-European *h₃ernos (rising (wave)), from the root *h₃er-.

Pronunciation

Adjective

अर्ण • (árṇa) stem (root )

  1. undulating, bobbing

Declension

Masculine a-stem declension of अर्ण
singular dual plural
nominative अर्णः (árṇaḥ) अर्णौ (árṇau)
अर्णा¹ (árṇā¹)
अर्णाः (árṇāḥ)
अर्णासः¹ (árṇāsaḥ¹)
accusative अर्णम् (árṇam) अर्णौ (árṇau)
अर्णा¹ (árṇā¹)
अर्णान् (árṇān)
instrumental अर्णेन (árṇena) अर्णाभ्याम् (árṇābhyām) अर्णैः (árṇaiḥ)
अर्णेभिः¹ (árṇebhiḥ¹)
dative अर्णाय (árṇāya) अर्णाभ्याम् (árṇābhyām) अर्णेभ्यः (árṇebhyaḥ)
ablative अर्णात् (árṇāt) अर्णाभ्याम् (árṇābhyām) अर्णेभ्यः (árṇebhyaḥ)
genitive अर्णस्य (árṇasya) अर्णयोः (árṇayoḥ) अर्णानाम् (árṇānām)
locative अर्णे (árṇe) अर्णयोः (árṇayoḥ) अर्णेषु (árṇeṣu)
vocative अर्ण (árṇa) अर्णौ (árṇau)
अर्णा¹ (árṇā¹)
अर्णाः (árṇāḥ)
अर्णासः¹ (árṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अर्णा
singular dual plural
nominative अर्णा (árṇā) अर्णे (árṇe) अर्णाः (árṇāḥ)
accusative अर्णाम् (árṇām) अर्णे (árṇe) अर्णाः (árṇāḥ)
instrumental अर्णया (árṇayā)
अर्णा¹ (árṇā¹)
अर्णाभ्याम् (árṇābhyām) अर्णाभिः (árṇābhiḥ)
dative अर्णायै (árṇāyai) अर्णाभ्याम् (árṇābhyām) अर्णाभ्यः (árṇābhyaḥ)
ablative अर्णायाः (árṇāyāḥ)
अर्णायै² (árṇāyai²)
अर्णाभ्याम् (árṇābhyām) अर्णाभ्यः (árṇābhyaḥ)
genitive अर्णायाः (árṇāyāḥ)
अर्णायै² (árṇāyai²)
अर्णयोः (árṇayoḥ) अर्णानाम् (árṇānām)
locative अर्णायाम् (árṇāyām) अर्णयोः (árṇayoḥ) अर्णासु (árṇāsu)
vocative अर्णे (árṇe) अर्णे (árṇe) अर्णाः (árṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्ण
singular dual plural
nominative अर्णम् (árṇam) अर्णे (árṇe) अर्णानि (árṇāni)
अर्णा¹ (árṇā¹)
accusative अर्णम् (árṇam) अर्णे (árṇe) अर्णानि (árṇāni)
अर्णा¹ (árṇā¹)
instrumental अर्णेन (árṇena) अर्णाभ्याम् (árṇābhyām) अर्णैः (árṇaiḥ)
अर्णेभिः¹ (árṇebhiḥ¹)
dative अर्णाय (árṇāya) अर्णाभ्याम् (árṇābhyām) अर्णेभ्यः (árṇebhyaḥ)
ablative अर्णात् (árṇāt) अर्णाभ्याम् (árṇābhyām) अर्णेभ्यः (árṇebhyaḥ)
genitive अर्णस्य (árṇasya) अर्णयोः (árṇayoḥ) अर्णानाम् (árṇānām)
locative अर्णे (árṇe) अर्णयोः (árṇayoḥ) अर्णेषु (árṇeṣu)
vocative अर्ण (árṇa) अर्णे (árṇe) अर्णानि (árṇāni)
अर्णा¹ (árṇā¹)
  • ¹Vedic

Noun

अर्ण • (árṇa) stemm or n (root )

  1. wave, flood, stream

Declension

Masculine a-stem declension of अर्ण
singular dual plural
nominative अर्णः (árṇaḥ) अर्णौ (árṇau)
अर्णा¹ (árṇā¹)
अर्णाः (árṇāḥ)
अर्णासः¹ (árṇāsaḥ¹)
accusative अर्णम् (árṇam) अर्णौ (árṇau)
अर्णा¹ (árṇā¹)
अर्णान् (árṇān)
instrumental अर्णेन (árṇena) अर्णाभ्याम् (árṇābhyām) अर्णैः (árṇaiḥ)
अर्णेभिः¹ (árṇebhiḥ¹)
dative अर्णाय (árṇāya) अर्णाभ्याम् (árṇābhyām) अर्णेभ्यः (árṇebhyaḥ)
ablative अर्णात् (árṇāt) अर्णाभ्याम् (árṇābhyām) अर्णेभ्यः (árṇebhyaḥ)
genitive अर्णस्य (árṇasya) अर्णयोः (árṇayoḥ) अर्णानाम् (árṇānām)
locative अर्णे (árṇe) अर्णयोः (árṇayoḥ) अर्णेषु (árṇeṣu)
vocative अर्ण (árṇa) अर्णौ (árṇau)
अर्णा¹ (árṇā¹)
अर्णाः (árṇāḥ)
अर्णासः¹ (árṇāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of अर्ण
singular dual plural
nominative अर्णम् (árṇam) अर्णे (árṇe) अर्णानि (árṇāni)
अर्णा¹ (árṇā¹)
accusative अर्णम् (árṇam) अर्णे (árṇe) अर्णानि (árṇāni)
अर्णा¹ (árṇā¹)
instrumental अर्णेन (árṇena) अर्णाभ्याम् (árṇābhyām) अर्णैः (árṇaiḥ)
अर्णेभिः¹ (árṇebhiḥ¹)
dative अर्णाय (árṇāya) अर्णाभ्याम् (árṇābhyām) अर्णेभ्यः (árṇebhyaḥ)
ablative अर्णात् (árṇāt) अर्णाभ्याम् (árṇābhyām) अर्णेभ्यः (árṇebhyaḥ)
genitive अर्णस्य (árṇasya) अर्णयोः (árṇayoḥ) अर्णानाम् (árṇānām)
locative अर्णे (árṇe) अर्णयोः (árṇayoḥ) अर्णेषु (árṇeṣu)
vocative अर्ण (árṇa) अर्णे (árṇe) अर्णानि (árṇāni)
अर्णा¹ (árṇā¹)
  • ¹Vedic

Derived terms

  • अर्णस् (árṇas)
  • अर्णस (arṇasá)

References

  • Monier Williams (1899) “अर्ण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 90, column 2.
  • Lubotsky, Alexander (2011) The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, page 54
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 116-7