अर्णव

Hindi

Etymology

Borrowed from Sanskrit अर्णव (arṇava).

Pronunciation

  • (Delhi) IPA(key): /əɾ.ɳəʋ/, [ɐɾ.ɳɐʋ]

Noun

अर्णव • (arṇavm

  1. ocean, sea

References

Sanskrit

Alternative scripts

Etymology

From अर्ण (árṇa, being in motion, restless; wave) +‎ -व (-vá).

Pronunciation

Adjective

अर्णव • (arṇavá) stem

  1. agitated, restless

Declension

Masculine a-stem declension of अर्णव
singular dual plural
nominative अर्णवः (arṇaváḥ) अर्णवौ (arṇavaú)
अर्णवा¹ (arṇavā́¹)
अर्णवाः (arṇavā́ḥ)
अर्णवासः¹ (arṇavā́saḥ¹)
accusative अर्णवम् (arṇavám) अर्णवौ (arṇavaú)
अर्णवा¹ (arṇavā́¹)
अर्णवान् (arṇavā́n)
instrumental अर्णवेन (arṇavéna) अर्णवाभ्याम् (arṇavā́bhyām) अर्णवैः (arṇavaíḥ)
अर्णवेभिः¹ (arṇavébhiḥ¹)
dative अर्णवाय (arṇavā́ya) अर्णवाभ्याम् (arṇavā́bhyām) अर्णवेभ्यः (arṇavébhyaḥ)
ablative अर्णवात् (arṇavā́t) अर्णवाभ्याम् (arṇavā́bhyām) अर्णवेभ्यः (arṇavébhyaḥ)
genitive अर्णवस्य (arṇavásya) अर्णवयोः (arṇaváyoḥ) अर्णवानाम् (arṇavā́nām)
locative अर्णवे (arṇavé) अर्णवयोः (arṇaváyoḥ) अर्णवेषु (arṇavéṣu)
vocative अर्णव (árṇava) अर्णवौ (árṇavau)
अर्णवा¹ (árṇavā¹)
अर्णवाः (árṇavāḥ)
अर्णवासः¹ (árṇavāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अर्णवा
singular dual plural
nominative अर्णवा (arṇavā́) अर्णवे (arṇavé) अर्णवाः (arṇavā́ḥ)
accusative अर्णवाम् (arṇavā́m) अर्णवे (arṇavé) अर्णवाः (arṇavā́ḥ)
instrumental अर्णवया (arṇaváyā)
अर्णवा¹ (arṇavā́¹)
अर्णवाभ्याम् (arṇavā́bhyām) अर्णवाभिः (arṇavā́bhiḥ)
dative अर्णवायै (arṇavā́yai) अर्णवाभ्याम् (arṇavā́bhyām) अर्णवाभ्यः (arṇavā́bhyaḥ)
ablative अर्णवायाः (arṇavā́yāḥ)
अर्णवायै² (arṇavā́yai²)
अर्णवाभ्याम् (arṇavā́bhyām) अर्णवाभ्यः (arṇavā́bhyaḥ)
genitive अर्णवायाः (arṇavā́yāḥ)
अर्णवायै² (arṇavā́yai²)
अर्णवयोः (arṇaváyoḥ) अर्णवानाम् (arṇavā́nām)
locative अर्णवायाम् (arṇavā́yām) अर्णवयोः (arṇaváyoḥ) अर्णवासु (arṇavā́su)
vocative अर्णवे (árṇave) अर्णवे (árṇave) अर्णवाः (árṇavāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्णव
singular dual plural
nominative अर्णवम् (arṇavám) अर्णवे (arṇavé) अर्णवानि (arṇavā́ni)
अर्णवा¹ (arṇavā́¹)
accusative अर्णवम् (arṇavám) अर्णवे (arṇavé) अर्णवानि (arṇavā́ni)
अर्णवा¹ (arṇavā́¹)
instrumental अर्णवेन (arṇavéna) अर्णवाभ्याम् (arṇavā́bhyām) अर्णवैः (arṇavaíḥ)
अर्णवेभिः¹ (arṇavébhiḥ¹)
dative अर्णवाय (arṇavā́ya) अर्णवाभ्याम् (arṇavā́bhyām) अर्णवेभ्यः (arṇavébhyaḥ)
ablative अर्णवात् (arṇavā́t) अर्णवाभ्याम् (arṇavā́bhyām) अर्णवेभ्यः (arṇavébhyaḥ)
genitive अर्णवस्य (arṇavásya) अर्णवयोः (arṇaváyoḥ) अर्णवानाम् (arṇavā́nām)
locative अर्णवे (arṇavé) अर्णवयोः (arṇaváyoḥ) अर्णवेषु (arṇavéṣu)
vocative अर्णव (árṇava) अर्णवे (árṇave) अर्णवानि (árṇavāni)
अर्णवा¹ (árṇavā¹)
  • ¹Vedic

Noun

अर्णव • (arṇavá) stemm

  1. wave, ocean, sea, flood

Declension

Masculine a-stem declension of अर्णव
singular dual plural
nominative अर्णवः (arṇaváḥ) अर्णवौ (arṇavaú)
अर्णवा¹ (arṇavā́¹)
अर्णवाः (arṇavā́ḥ)
अर्णवासः¹ (arṇavā́saḥ¹)
accusative अर्णवम् (arṇavám) अर्णवौ (arṇavaú)
अर्णवा¹ (arṇavā́¹)
अर्णवान् (arṇavā́n)
instrumental अर्णवेन (arṇavéna) अर्णवाभ्याम् (arṇavā́bhyām) अर्णवैः (arṇavaíḥ)
अर्णवेभिः¹ (arṇavébhiḥ¹)
dative अर्णवाय (arṇavā́ya) अर्णवाभ्याम् (arṇavā́bhyām) अर्णवेभ्यः (arṇavébhyaḥ)
ablative अर्णवात् (arṇavā́t) अर्णवाभ्याम् (arṇavā́bhyām) अर्णवेभ्यः (arṇavébhyaḥ)
genitive अर्णवस्य (arṇavásya) अर्णवयोः (arṇaváyoḥ) अर्णवानाम् (arṇavā́nām)
locative अर्णवे (arṇavé) अर्णवयोः (arṇaváyoḥ) अर्णवेषु (arṇavéṣu)
vocative अर्णव (árṇava) अर्णवौ (árṇavau)
अर्णवा¹ (árṇavā¹)
अर्णवाः (árṇavāḥ)
अर्णवासः¹ (árṇavāsaḥ¹)
  • ¹Vedic

Descendants

  • Bengali: অর্ণব (ornob) (semi-learned)
  • Hindi: अर्णव (arṇav) (semi-learned)
  • Marathi: अर्णव (arṇav) (semi-learned)
  • Odia: ଅର୍ଣ୍ଣବ (arṇṇaba) (learned)
  • Pali: aṇṇava
  • Tamil: அருணவம் (aruṇavam) (learned), அன்னவம் (aṉṉavam)
  • Telugu: అర్ణవము (arṇavamu) (learned)

References