अर्थशास्त्र

Hindi

Etymology

Borrowed from Sanskrit अर्थशास्त्र (arthaśāstra).

Noun

अर्थशास्त्र • (arthaśāstram

  1. economics

Declension

Declension of अर्थशास्त्र (masc cons-stem)
singular plural
direct अर्थशास्त्र
arthaśāstra
अर्थशास्त्र
arthaśāstra
oblique अर्थशास्त्र
arthaśāstra
अर्थशास्त्रों
arthaśāstrõ
vocative अर्थशास्त्र
arthaśāstra
अर्थशास्त्रो
arthaśāstro

Marathi

Etymology

Borrowed from Sanskrit अर्थशास्त्र (arthaśāstra).

Noun

अर्थशास्त्र • (arthaśāstran

  1. (social sciences) economics
  2. (dated sense) the law of secularity
    Antonym: धर्मशास्त्र (dharmaśāstra)

Declension

Declension of अर्थशास्त्र (neut cons-stem)
direct
singular
अर्थशास्त्र
arthaśāstra
direct
plural
अर्थशास्त्रे, अर्थशास्त्रं
arthaśāstrae, arthaśāstra
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
अर्थशास्त्र
arthaśāstra
अर्थशास्त्रे, अर्थशास्त्रं
arthaśāstrae, arthaśāstra
oblique
सामान्यरूप
अर्थशास्त्रा
arthaśāstraā
अर्थशास्त्रां-
arthaśāstraān-
acc. / dative
द्वितीया / चतुर्थी
अर्थशास्त्राला
arthaśāstraālā
अर्थशास्त्रांना
arthaśāstraānnā
ergative अर्थशास्त्राने, अर्थशास्त्रानं
arthaśāstraāne, arthaśāstraāna
अर्थशास्त्रांनी
arthaśāstraānnī
instrumental अर्थशास्त्राशी
arthaśāstraāśī
अर्थशास्त्रांशी
arthaśāstraānśī
locative
सप्तमी
अर्थशास्त्रात
arthaśāstraāt
अर्थशास्त्रांत
arthaśāstraāt
vocative
संबोधन
अर्थशास्त्रा
arthaśāstraā
अर्थशास्त्रांनो
arthaśāstraānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of अर्थशास्त्र (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
अर्थशास्त्राचा
arthaśāstraāċā
अर्थशास्त्राचे
arthaśāstraāċe
अर्थशास्त्राची
arthaśāstraācī
अर्थशास्त्राच्या
arthaśāstraācā
अर्थशास्त्राचे, अर्थशास्त्राचं
arthaśāstraāċe, arthaśāstraāċa
अर्थशास्त्राची
arthaśāstraācī
अर्थशास्त्राच्या
arthaśāstraācā
plural subject
अनेकवचनी कर्ता
अर्थशास्त्रांचा
arthaśāstraānċā
अर्थशास्त्रांचे
arthaśāstraānċe
अर्थशास्त्रांची
arthaśāstraāñcī
अर्थशास्त्रांच्या
arthaśāstraāncā
अर्थशास्त्रांचे, अर्थशास्त्रांचं
arthaśāstraānċe, arthaśāstraānċa
अर्थशास्त्रांची
arthaśāstraāñcī
अर्थशास्त्रांच्या
arthaśāstraāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

Sanskrit

Alternative forms

Alternative scripts

Etymology

अर्थ (ártha, purpose; cause) +‎ शास्त्र (śāstrá, order; teaching; book of teaching)

Pronunciation

Proper noun

अर्थशास्त्र • (arthaśāstra) stemn

  1. Arthashastra (a book concerning practical life and political government)

Declension

Neuter a-stem declension of अर्थशास्त्र
singular dual plural
nominative अर्थशास्त्रम् (arthaśāstram) अर्थशास्त्रे (arthaśāstre) अर्थशास्त्राणि (arthaśāstrāṇi)
accusative अर्थशास्त्रम् (arthaśāstram) अर्थशास्त्रे (arthaśāstre) अर्थशास्त्राणि (arthaśāstrāṇi)
instrumental अर्थशास्त्रेण (arthaśāstreṇa) अर्थशास्त्राभ्याम् (arthaśāstrābhyām) अर्थशास्त्रैः (arthaśāstraiḥ)
dative अर्थशास्त्राय (arthaśāstrāya) अर्थशास्त्राभ्याम् (arthaśāstrābhyām) अर्थशास्त्रेभ्यः (arthaśāstrebhyaḥ)
ablative अर्थशास्त्रात् (arthaśāstrāt) अर्थशास्त्राभ्याम् (arthaśāstrābhyām) अर्थशास्त्रेभ्यः (arthaśāstrebhyaḥ)
genitive अर्थशास्त्रस्य (arthaśāstrasya) अर्थशास्त्रयोः (arthaśāstrayoḥ) अर्थशास्त्राणाम् (arthaśāstrāṇām)
locative अर्थशास्त्रे (arthaśāstre) अर्थशास्त्रयोः (arthaśāstrayoḥ) अर्थशास्त्रेषु (arthaśāstreṣu)
vocative अर्थशास्त्र (arthaśāstra) अर्थशास्त्रे (arthaśāstre) अर्थशास्त्राणि (arthaśāstrāṇi)

Descendants

  • English: Arthashastra

References

Further reading