अर्ध

Hindi

Etymology

Borrowed from Sanskrit अर्ध (ardhá).

Doublet of आधा (ādhā), a tadbhava.

Pronunciation

  • (Delhi) IPA(key): /əɾd̪ʱ/, [ɐɾd̪ʱ]

Adjective

अर्ध • (ardh) (indeclinable)

  1. (literary, formal, in compounds) half
    Synonym: आधा (ādhā)

Alternative forms

Derived terms

Nepali

Etymology

Borrowed from Sanskrit अर्ध (ardhá).

Pronunciation

  • IPA(key): [ʌrd̪ʱʌ̤]
  • Phonetic Devanagari: अर्ध

Adjective

अर्ध • (ardha)

  1. half
  2. mad; insane

Sanskrit

Alternative scripts

Etymology

    Inherited from Proto-Indo-Iranian *Hárdʰas. Cognate with ऋधक् (ṛdhak, separately), Avestan 𐬀𐬭𐬆𐬜𐬀 (arəδa), Lithuanian ardýti (to pull down, destroy).

    Pronunciation

    Adjective

    अर्ध • (ardhá) stem

    1. half, halved, forming a half

    Declension

    Masculine a-stem declension of अर्ध
    singular dual plural
    nominative अर्धः (ardháḥ) अर्धौ (ardhaú)
    अर्धा¹ (ardhā́¹)
    अर्धाः (ardhā́ḥ)
    अर्धासः¹ (ardhā́saḥ¹)
    accusative अर्धम् (ardhám) अर्धौ (ardhaú)
    अर्धा¹ (ardhā́¹)
    अर्धान् (ardhā́n)
    instrumental अर्धेन (ardhéna) अर्धाभ्याम् (ardhā́bhyām) अर्धैः (ardhaíḥ)
    अर्धेभिः¹ (ardhébhiḥ¹)
    dative अर्धाय (ardhā́ya) अर्धाभ्याम् (ardhā́bhyām) अर्धेभ्यः (ardhébhyaḥ)
    ablative अर्धात् (ardhā́t) अर्धाभ्याम् (ardhā́bhyām) अर्धेभ्यः (ardhébhyaḥ)
    genitive अर्धस्य (ardhásya) अर्धयोः (ardháyoḥ) अर्धानाम् (ardhā́nām)
    locative अर्धे (ardhé) अर्धयोः (ardháyoḥ) अर्धेषु (ardhéṣu)
    vocative अर्ध (árdha) अर्धौ (árdhau)
    अर्धा¹ (árdhā¹)
    अर्धाः (árdhāḥ)
    अर्धासः¹ (árdhāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of अर्धा
    singular dual plural
    nominative अर्धा (ardhā́) अर्धे (ardhé) अर्धाः (ardhā́ḥ)
    accusative अर्धाम् (ardhā́m) अर्धे (ardhé) अर्धाः (ardhā́ḥ)
    instrumental अर्धया (ardháyā)
    अर्धा¹ (ardhā́¹)
    अर्धाभ्याम् (ardhā́bhyām) अर्धाभिः (ardhā́bhiḥ)
    dative अर्धायै (ardhā́yai) अर्धाभ्याम् (ardhā́bhyām) अर्धाभ्यः (ardhā́bhyaḥ)
    ablative अर्धायाः (ardhā́yāḥ)
    अर्धायै² (ardhā́yai²)
    अर्धाभ्याम् (ardhā́bhyām) अर्धाभ्यः (ardhā́bhyaḥ)
    genitive अर्धायाः (ardhā́yāḥ)
    अर्धायै² (ardhā́yai²)
    अर्धयोः (ardháyoḥ) अर्धानाम् (ardhā́nām)
    locative अर्धायाम् (ardhā́yām) अर्धयोः (ardháyoḥ) अर्धासु (ardhā́su)
    vocative अर्धे (árdhe) अर्धे (árdhe) अर्धाः (árdhāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of अर्ध
    singular dual plural
    nominative अर्धम् (ardhám) अर्धे (ardhé) अर्धानि (ardhā́ni)
    अर्धा¹ (ardhā́¹)
    accusative अर्धम् (ardhám) अर्धे (ardhé) अर्धानि (ardhā́ni)
    अर्धा¹ (ardhā́¹)
    instrumental अर्धेन (ardhéna) अर्धाभ्याम् (ardhā́bhyām) अर्धैः (ardhaíḥ)
    अर्धेभिः¹ (ardhébhiḥ¹)
    dative अर्धाय (ardhā́ya) अर्धाभ्याम् (ardhā́bhyām) अर्धेभ्यः (ardhébhyaḥ)
    ablative अर्धात् (ardhā́t) अर्धाभ्याम् (ardhā́bhyām) अर्धेभ्यः (ardhébhyaḥ)
    genitive अर्धस्य (ardhásya) अर्धयोः (ardháyoḥ) अर्धानाम् (ardhā́nām)
    locative अर्धे (ardhé) अर्धयोः (ardháyoḥ) अर्धेषु (ardhéṣu)
    vocative अर्ध (árdha) अर्धे (árdhe) अर्धानि (árdhāni)
    अर्धा¹ (árdhā¹)
    • ¹Vedic

    Noun

    अर्ध • (ardhá) stemn

    1. the half (also m)
      • c. 1500 BCE – 1000 BCE, Ṛgveda 6.30.1:
        भूय इद्वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि ।
        प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥
        bhūya idvāvṛdhe vīryāyam̐ eko ajuryo dayate vasūni.
        pra ririce diva indraḥ pṛthivyā ardhamidasya prati rodasī ubhe.
        INDRA hath waxed yet more for hero prowess, alone, Eternal, he bestoweth treasures.
        Indra transcendeth both the worlds in greatness: one half of him equalleth earth and heaven.
    2. one part of two
    3. a part, party
    4. (in the locative) in the middle

    Declension

    Neuter a-stem declension of अर्ध
    singular dual plural
    nominative अर्धम् (ardhám) अर्धे (ardhé) अर्धानि (ardhā́ni)
    अर्धा¹ (ardhā́¹)
    accusative अर्धम् (ardhám) अर्धे (ardhé) अर्धानि (ardhā́ni)
    अर्धा¹ (ardhā́¹)
    instrumental अर्धेन (ardhéna) अर्धाभ्याम् (ardhā́bhyām) अर्धैः (ardhaíḥ)
    अर्धेभिः¹ (ardhébhiḥ¹)
    dative अर्धाय (ardhā́ya) अर्धाभ्याम् (ardhā́bhyām) अर्धेभ्यः (ardhébhyaḥ)
    ablative अर्धात् (ardhā́t) अर्धाभ्याम् (ardhā́bhyām) अर्धेभ्यः (ardhébhyaḥ)
    genitive अर्धस्य (ardhásya) अर्धयोः (ardháyoḥ) अर्धानाम् (ardhā́nām)
    locative अर्धे (ardhé) अर्धयोः (ardháyoḥ) अर्धेषु (ardhéṣu)
    vocative अर्ध (árdha) अर्धे (árdhe) अर्धानि (árdhāni)
    अर्धा¹ (árdhā¹)
    • ¹Vedic
    Masculine a-stem declension of अर्ध
    singular dual plural
    nominative अर्धः (ardháḥ) अर्धौ (ardhaú)
    अर्धा¹ (ardhā́¹)
    अर्धाः (ardhā́ḥ)
    अर्धासः¹ (ardhā́saḥ¹)
    accusative अर्धम् (ardhám) अर्धौ (ardhaú)
    अर्धा¹ (ardhā́¹)
    अर्धान् (ardhā́n)
    instrumental अर्धेन (ardhéna) अर्धाभ्याम् (ardhā́bhyām) अर्धैः (ardhaíḥ)
    अर्धेभिः¹ (ardhébhiḥ¹)
    dative अर्धाय (ardhā́ya) अर्धाभ्याम् (ardhā́bhyām) अर्धेभ्यः (ardhébhyaḥ)
    ablative अर्धात् (ardhā́t) अर्धाभ्याम् (ardhā́bhyām) अर्धेभ्यः (ardhébhyaḥ)
    genitive अर्धस्य (ardhásya) अर्धयोः (ardháyoḥ) अर्धानाम् (ardhā́nām)
    locative अर्धे (ardhé) अर्धयोः (ardháyoḥ) अर्धेषु (ardhéṣu)
    vocative अर्ध (árdha) अर्धौ (árdhau)
    अर्धा¹ (árdhā¹)
    अर्धाः (árdhāḥ)
    अर्धासः¹ (árdhāsaḥ¹)
    • ¹Vedic

    Noun

    अर्ध • (árdha) stemn (Vedic)

    1. side, part
    2. place, region, country

    Declension

    Neuter a-stem declension of अर्ध
    singular dual plural
    nominative अर्धम् (árdham) अर्धे (árdhe) अर्धानि (árdhāni)
    अर्धा¹ (árdhā¹)
    accusative अर्धम् (árdham) अर्धे (árdhe) अर्धानि (árdhāni)
    अर्धा¹ (árdhā¹)
    instrumental अर्धेन (árdhena) अर्धाभ्याम् (árdhābhyām) अर्धैः (árdhaiḥ)
    अर्धेभिः¹ (árdhebhiḥ¹)
    dative अर्धाय (árdhāya) अर्धाभ्याम् (árdhābhyām) अर्धेभ्यः (árdhebhyaḥ)
    ablative अर्धात् (árdhāt) अर्धाभ्याम् (árdhābhyām) अर्धेभ्यः (árdhebhyaḥ)
    genitive अर्धस्य (árdhasya) अर्धयोः (árdhayoḥ) अर्धानाम् (árdhānām)
    locative अर्धे (árdhe) अर्धयोः (árdhayoḥ) अर्धेषु (árdheṣu)
    vocative अर्ध (árdha) अर्धे (árdhe) अर्धानि (árdhāni)
    अर्धा¹ (árdhā¹)
    • ¹Vedic

    Descendants

    • Dardic:
      • Kashmiri: اَڈ (aḍ), اۆڈُ (oḍu)
      • Phalura: آڈ (ā́ḍu)
      • Torwali: ار (ar)
    • Pali: addha
    • Prakrit: 𑀅𑀤𑁆𑀥 (addha), 𑀅𑀟𑁆𑀠 (aḍḍha)

    Borrowed terms

    References

    • Monier Williams (1899) “अर्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0091/3.
    • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 119
    • Turner, Ralph Lilley (1969–1985) “ardha”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press