अर्धक

Hindi

Etymology

Learned borrowing from Sanskrit अर्धक (ardhaka). By surface analysis, अर्ध (ardh) +‎ -क (-ka). Doublet of आधा (ādhā) and अर्ध (ardh).

Pronunciation

  • (Delhi) IPA(key): /əɾ.d̪ʱək/, [ɐɾ.d̪ʱɐk]

Adjective

अर्धक • (ardhak) (indeclinable) (rare, formal)

  1. half

Further reading

Sanskrit

Alternative scripts

Etymology

From अर्ध (ardhá) +‎ -क (-ka).

Pronunciation

Adjective

अर्धक • (ardhaka) stem

  1. forming a half

Declension

Masculine a-stem declension of अर्धक
singular dual plural
nominative अर्धकः (ardhakaḥ) अर्धकौ (ardhakau)
अर्धका¹ (ardhakā¹)
अर्धकाः (ardhakāḥ)
अर्धकासः¹ (ardhakāsaḥ¹)
accusative अर्धकम् (ardhakam) अर्धकौ (ardhakau)
अर्धका¹ (ardhakā¹)
अर्धकान् (ardhakān)
instrumental अर्धकेन (ardhakena) अर्धकाभ्याम् (ardhakābhyām) अर्धकैः (ardhakaiḥ)
अर्धकेभिः¹ (ardhakebhiḥ¹)
dative अर्धकाय (ardhakāya) अर्धकाभ्याम् (ardhakābhyām) अर्धकेभ्यः (ardhakebhyaḥ)
ablative अर्धकात् (ardhakāt) अर्धकाभ्याम् (ardhakābhyām) अर्धकेभ्यः (ardhakebhyaḥ)
genitive अर्धकस्य (ardhakasya) अर्धकयोः (ardhakayoḥ) अर्धकानाम् (ardhakānām)
locative अर्धके (ardhake) अर्धकयोः (ardhakayoḥ) अर्धकेषु (ardhakeṣu)
vocative अर्धक (ardhaka) अर्धकौ (ardhakau)
अर्धका¹ (ardhakā¹)
अर्धकाः (ardhakāḥ)
अर्धकासः¹ (ardhakāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अर्धिका
singular dual plural
nominative अर्धिका (ardhikā) अर्धिके (ardhike) अर्धिकाः (ardhikāḥ)
accusative अर्धिकाम् (ardhikām) अर्धिके (ardhike) अर्धिकाः (ardhikāḥ)
instrumental अर्धिकया (ardhikayā)
अर्धिका¹ (ardhikā¹)
अर्धिकाभ्याम् (ardhikābhyām) अर्धिकाभिः (ardhikābhiḥ)
dative अर्धिकायै (ardhikāyai) अर्धिकाभ्याम् (ardhikābhyām) अर्धिकाभ्यः (ardhikābhyaḥ)
ablative अर्धिकायाः (ardhikāyāḥ)
अर्धिकायै² (ardhikāyai²)
अर्धिकाभ्याम् (ardhikābhyām) अर्धिकाभ्यः (ardhikābhyaḥ)
genitive अर्धिकायाः (ardhikāyāḥ)
अर्धिकायै² (ardhikāyai²)
अर्धिकयोः (ardhikayoḥ) अर्धिकानाम् (ardhikānām)
locative अर्धिकायाम् (ardhikāyām) अर्धिकयोः (ardhikayoḥ) अर्धिकासु (ardhikāsu)
vocative अर्धिके (ardhike) अर्धिके (ardhike) अर्धिकाः (ardhikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्धक
singular dual plural
nominative अर्धकम् (ardhakam) अर्धके (ardhake) अर्धकानि (ardhakāni)
अर्धका¹ (ardhakā¹)
accusative अर्धकम् (ardhakam) अर्धके (ardhake) अर्धकानि (ardhakāni)
अर्धका¹ (ardhakā¹)
instrumental अर्धकेन (ardhakena) अर्धकाभ्याम् (ardhakābhyām) अर्धकैः (ardhakaiḥ)
अर्धकेभिः¹ (ardhakebhiḥ¹)
dative अर्धकाय (ardhakāya) अर्धकाभ्याम् (ardhakābhyām) अर्धकेभ्यः (ardhakebhyaḥ)
ablative अर्धकात् (ardhakāt) अर्धकाभ्याम् (ardhakābhyām) अर्धकेभ्यः (ardhakebhyaḥ)
genitive अर्धकस्य (ardhakasya) अर्धकयोः (ardhakayoḥ) अर्धकानाम् (ardhakānām)
locative अर्धके (ardhake) अर्धकयोः (ardhakayoḥ) अर्धकेषु (ardhakeṣu)
vocative अर्धक (ardhaka) अर्धके (ardhake) अर्धकानि (ardhakāni)
अर्धका¹ (ardhakā¹)
  • ¹Vedic

Noun

अर्धक • (ardhaka) stemn

  1. a half part
  2. a fault in the utterance of a vowel of the kind of abridgement of a long utterance

Declension

Neuter a-stem declension of अर्धक
singular dual plural
nominative अर्धकम् (ardhakam) अर्धके (ardhake) अर्धकानि (ardhakāni)
अर्धका¹ (ardhakā¹)
accusative अर्धकम् (ardhakam) अर्धके (ardhake) अर्धकानि (ardhakāni)
अर्धका¹ (ardhakā¹)
instrumental अर्धकेन (ardhakena) अर्धकाभ्याम् (ardhakābhyām) अर्धकैः (ardhakaiḥ)
अर्धकेभिः¹ (ardhakebhiḥ¹)
dative अर्धकाय (ardhakāya) अर्धकाभ्याम् (ardhakābhyām) अर्धकेभ्यः (ardhakebhyaḥ)
ablative अर्धकात् (ardhakāt) अर्धकाभ्याम् (ardhakābhyām) अर्धकेभ्यः (ardhakebhyaḥ)
genitive अर्धकस्य (ardhakasya) अर्धकयोः (ardhakayoḥ) अर्धकानाम् (ardhakānām)
locative अर्धके (ardhake) अर्धकयोः (ardhakayoḥ) अर्धकेषु (ardhakeṣu)
vocative अर्धक (ardhaka) अर्धके (ardhake) अर्धकानि (ardhakāni)
अर्धका¹ (ardhakā¹)
  • ¹Vedic

Descendants

  • Punjabi: ਅਧਕ m (adhak)

Further reading